ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 212.

Tatrādhipatibhūto sakalajanapadavāsino dānapiyavacanaatthacariyāsamānatthatāsaṅkhātehi
catūhi saṅgahavatthūhi saṅgaṇhāti. Tasmiṃ samaye siddhattho bhagavā taṃ janapadaṃ
sampāpuṇi. Atha so yuvarājā paṇṇākāraṃ labhitvā tattha sukhumavatthena bhagavantaṃ
pūjesi. Bhagavā taṃ vatthaṃ hatthena parāmasitvā ākāsaṃ pakkhandi. Tampi vatthaṃ
bhagavantameva anubandhi. Atha so yuvarājā taṃ acchariyaṃ disvā atīva pasanno
añjaliṃ paggayha aṭṭhāsi. Bhagavato sampattasampattaṭṭhāne sabbe janā taṃ
acchariyaṃ disvā acchariyabbhutacittā añjaliṃ paggayha aṭṭhaṃsu. Bhagavā vihārameva
agamāsi. Yuvarājā teneva kusalakammena tato cuto devaloke uppanno
tattha dibbasampattiṃ anubhavitvā manussesu cakkavattiādisampattiyo anubhavitvā
imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kule nibbatto viññutaṃ patto
gharāvāsaṃ saṇṭhapetvā ratanattaye pasanno bhagavato dhammadesanaṃ sutvā paṭiladdhasaddho
pabbajitvā vāyamanto nacirasseva arahā ahosi.
     [38] So ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento tivarāyaṃ pure rammetiādimāha. Tattha tivaranāmake
nagare ramaṇīye ahaṃ rājaputto hutvā siddhatthaṃ bhagavantaṃ vatthena pūjesinti
attho. Sesaṃ suviññeyyamevāti.
                  Dussadāyakattherāpadānavaṇṇanā niṭṭhitā.
                          ------------
                  171. 9. Samādapakattherāpadānavaṇṇanā
     nagare bandhumatiyātiādikaṃ āyasmato samādapakattherassa apadānaṃ. Ayampi
thero purimabuddhānaṃ santike katakusalasambhāro anekesu bhavesu vivaṭṭūpanissayāni
puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbatto vuddhimanvāya



The Pali Atthakatha in Roman Character Volume 50 Page 212. http://84000.org/tipitaka/read/attha_page.php?book=50&page=212&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4570&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4570&pagebreak=1#p212


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]