ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 214.

Gharāvāsaṃ saṇṭhapetvā vibhavasampanno saddho pasanno vīthito vihāraṃ paṭipannaṃ
bhagavantaṃ disvā jātisumanādianekāni sugandhapupphāni candanādīni ca vilepanāni
gāhāpetvā vihāraṃ gato pupphehi bhagavantaṃ pūjetvā vilepanehi bhagavato sarīre
pañcaṅgulikaṃ katvā vanditvā pakkāmi.
     [50] So tena puññena devamanussesu ubhayasampattiyo anubhavitvā
imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kule nibbattitvā vuddhimanvāya
satthu dhammadesanaṃ sutvā pasannamānaso pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva
arahā hutvā pubbakammaṃ saranto paccakkhato ñatvā "imaṃ nāma kusalakammaṃ
katvā īdisaṃ lokuttarasampattiṃ pattomhī"ti pubbacaritāpadānaṃ pakāsento tisso
nāmāsi bhagavātiādimāha. Taṃ sabbaṃ uttānatthamevāti.
                  Pañcaṅguliyattherāpadānavaṇṇanā niṭṭhitā.
                      Sattarasamavaggavaṇṇanā niṭṭhitā.
                           -----------



The Pali Atthakatha in Roman Character Volume 50 Page 214. http://84000.org/tipitaka/read/attha_page.php?book=50&page=214&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4614&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4614&pagebreak=1#p214


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]