ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 216.

                 174. 2. Nisseṇidāyakattherāpadānavaṇṇanā
     koṇḍaññassa bhagavatotiādikaṃ āyasmato nisseṇidāyakattherassa apadānaṃ.
Ayampi purimajinavaresu katādhikāro anekāsu jātīsu vivaṭṭūpanissayāni puññāni
upacinanto koṇḍaññassa bhagavato kāle vaḍḍhakikule nibbatto saddho pasanno
bhagavato dhammadesanaṃ sutvā pasannamānaso bhagavato vasanapāsādassārohanatthāya
sārakaṭṭhamayaṃ nisseṇiṃ katvā ussāpetvā ṭhapesi. Bhagavā tassa pasādasaṃvaḍḍhanatthāya
passantasseva uparipāsādaṃ āruhi. So atīva pasanno teneva pītisomanassena
kālaṃ katvā devaloke nibbatto tattha dibbasampattiṃ anubhavitvā manussesu
jāyamāno nisseṇidānanissandena uccakule nibbatto manussasukhaṃ anubhavitvā
imasmiṃ buddhuppāde ekasmiṃ kule nibbatto satthu dhammadesanaṃ sutvā saddhājāto
pabbajitvā nacirasseva arahā ahosi.
     [9] So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento koṇḍaññassa bhagavatotiādimāha. Tattha koṇḍaññassāti kucchito
hutvā ḍeti pavattatīti koṇḍo, lāmakasatto, koṇḍato aññoti koṇḍañño,
alāmako uttamapurisoti attho. Atha vā brāhmaṇagottesu koṇḍaññagotte
uppannattā 1- "koṇḍañño"ti gottavasena tassa nāmaṃ, tassa koṇḍaññassa.
Sesaṃ pākaṭamevāti.
                 Nisseṇidāyakattherāpadānavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 Sī. uppanno.



The Pali Atthakatha in Roman Character Volume 50 Page 216. http://84000.org/tipitaka/read/attha_page.php?book=50&page=216&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4649&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4649&pagebreak=1#p216


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]