ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 217.

                  175. 3. Rattipupphiyattherāpadānavaṇṇanā
     migaluddo pure āsintiādikaṃ āyasmato rattipupphiyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto vipassissa bhagavato kāle nesādakule uppanno migavadhāya 1- araññe
vicaramāno tassa kāruññena araññe caramānaṃ vipassiṃ bhagavantaṃ disvā
pasannamānaso pupphitaṃ rattikaṃ nāma pupphaṃ kuṭajapupphañca saha vaṇṭena ocinitvā
somanassacittena pūjesi. Bhagavā anumodanaṃ katvā pakkāmi.
     [13] So teneva puññena devamanussesu saṃsaranto ubhayasampattiyo
anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto ratanattaye
pasanno satthu dhammadesanaṃ sutvā kāmesu ādīnavaṃ disvā pabbajitvā nacirasseva
arahattaṃ patto attano pubbakammaṃ saritvā "nesādabhūtena mayā katakusalaṃ
sundaran"ti somanassajāto pubbacaritāpadānaṃ pakāsento migaluddo pure
āsintiādimāha. Tattha migānaṃ luddo sāhasiko mārakoti migaluddo, migesu
vā luddo lobhīti migaluddo, nesādo āsiṃ pureti attho.
     [14] Rattikaṃ pupphitaṃ disvāti padumapupphādīni anekāni pupphāni
sūriyaraṃsisamphassena divā pupphanti rattiyaṃ makuḷitāni honti.
Jātisumanamallikādīni anekāni pupphāni pana rattiyaṃ pupphanti no divā. Tasmā
rattiyaṃ pupphanato rattipupphanāmakāni anekāni sugandhapupphāni ca kuṭajapupphāni ca
gahetvā pūjesinti attho. Sesaṃ uttānatthamevāti.
                  Rattipupphiyattherāpadānavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 Sī.,i. migadāye.



The Pali Atthakatha in Roman Character Volume 50 Page 217. http://84000.org/tipitaka/read/attha_page.php?book=50&page=217&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4669&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4669&pagebreak=1#p217


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]