ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 219.

Katapuññūpacayo padumuttarassa bhagavato kāle gahapatikule nibbatto viññutaṃ
patto satthu dhammadesanaṃ sutvā ratanattaye pasanno tasmiṃ bhagavati parinibbute
sattahi ratanehi khacitaṃ sīhāsanaṃ kārāpetvā bodhirukkhaṃ pūjesi, bahūhi
mālāgandhadhūpehi ca pūjesi.
     [21] So tena puññena devamanussesu saṃsaranto ubhayasampattiyo
anubhavitvā sabbattha pūjito imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbatto
vuddhippatto gharāvāsaṃ vasanto satthu dhammadesanaṃ sutvā pasannamānaso ñātivaggaṃ
pahāya pabbajito nacirasseva arahā hutvā pubbūpacitakusalasambhāraṃ saritvā
sañjātasomanasso pubbacaritāpadānaṃ pakāsento nibbute lokanāthamhītiādimāha.
Tattha sīhāsanamadāsahanti sīharūpahiraññasuvaṇṇaratanehi khacitaṃ āsanaṃ sīhāsanaṃ,
sīhassa vā abhītassa bhagavato nisinnārahaṃ, sīhaṃ vā seṭṭhaṃ uttamaṃ āsananti
sīhāsanaṃ, taṃ ahaṃ adāsiṃ, bodhirukkhaṃ pūjesinti attho. Sesaṃ suviññeyyamevāti.
                 Sīhāsanadāyakattherāpadānavaṇṇanā niṭṭhitā.
                       ------------------
                  178. 6. Maggadattikattherāpadānavaṇṇanā
     anomadassī bhagavātiādikaṃ āyasmato maggadattikattherassa apadānaṃ.
Ayampāyasmā purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto anomadassissa bhagavato kāle kulagehe nibbatto
vuddhimanvāya  gharāvāsaṃ saṇṭhapetvā vasanto anomadassiṃ bhagavantaṃ ākāse
caṅkamantaṃ pāduddhāre pāduddhāracaṅkamanaṭṭhāne 1- pupphānaṃ vikiraṇaṃ acchariyañca.
Disvā pasannamānaso pupphāni ākāse ukkhipi, tāni vitānaṃ hutvā aṭṭhaṃsu.
@Footnote: 1 Sī. pāduddhāre ca caṅkamanaṭṭhāne.



The Pali Atthakatha in Roman Character Volume 50 Page 219. http://84000.org/tipitaka/read/attha_page.php?book=50&page=219&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4713&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4713&pagebreak=1#p219


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]