ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 220.

     [26] So tena puññena sugatīsuyeva saṃsaranto sabbattha pūjito sukhaṃ
anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kule nibbatto kamena yobbaññaṃ
pāpuṇitvā saddhājāto pabbajitvā vattasampanno nacirasseva arahattaṃ patto
caṅkamanassa pūjitattā maggadattikattheroti pākaṭo. So pubbakammaṃ saritvā
somanassajāto pubbacaritāpadānaṃ pakāsento anomadassī bhagavātiādimāha.
Diṭṭhadhammasukhatthāyāti imasmiṃ attabhāve caṅkamanena sarīrasallahukādisukhaṃ paṭiccāti
attho. Abbhokāsamhi caṅkamīti abbhokāse aṅgaṇaṭṭhāne caṅkami, padavikkhepaṃ
padasañcāraṃ akāsīti attho.
     Uddhate pāde pupphānīti caṅkamantena pāde uddhate padumuppalādīni
pupphāni paṭhavito uggantvā caṅkame vikiriṃsūti attho. Sobhaṃ muddhani tiṭṭhareti
buddhassa muddhani sīse sobhayamānā tāni tiṭṭhantīti attho. Sesaṃ
suviññeyyamevāti.
                  Maggadattikattherāpadānavaṇṇanā niṭṭhitā.
                         --------------
                  179. 7. Ekadīpiyattherāpadānavaṇṇanā
     padumuttarassa muninotiādikaṃ āyasmato ekadīpiyattherassa apadānaṃ.
Ayampāyasmā purimajinaseṭṭhesu katakusalasambhāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto padumuttarassa bhagavato kāle gahapatikule nibbatto
vuddhippatto saddho pasanno bhagavato salalamahābodhimhi ekapadīpaṃ pūjesi,
thāvaraṃ katvā niccamekapadīpapūjanatthāya telavaṭṭaṃ paṭṭhapesi. So tena puññena
devamanussesu saṃsaranto sabbattha jalamāno pasannacakkhuko ubhayasukhaṃ anubhavitvā
imasmiṃ buddhuppāde sāvatthiyaṃ vibhavasampanne ekasmiṃ kule nibbatto viññutaṃ



The Pali Atthakatha in Roman Character Volume 50 Page 220. http://84000.org/tipitaka/read/attha_page.php?book=50&page=220&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4735&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4735&pagebreak=1#p220


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]