ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 221.

Patto ratanattaye pasanno pabbajitvā nacirasseva arahattaṃ patto dīpapūjāya
laddhavisesādhigamattā ekadīpiyattheroti pākaṭo.
     [30] So aparabhāge attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento padumuttarassa muninotiādimāha. Taṃ sabbaṃ
uttānatthamevāti.
                   Ekadīpiyattherāpadānavaṇṇanā niṭṭhitā.
                         --------------
                   180. 8. Maṇipūjakattherāpadānavaṇṇanā
     orena himavantassātiādikaṃ āyasmato maṇipūjakattherassa apadānaṃ.
Ayampi thero purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto padumuttarassa bhagavato kāle ekasmiṃ kule nibbatto
gharāvāsaṃ saṇṭhapetvā tatthādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ
pabbajitvā himavantaorabhāge ekissā nadiyā samīpe paṇṇasālaṃ kāretvā
vasanto vivekakāmatāya tassānukampāya ca tattha upagataṃ padumuttaraṃ bhagavantaṃ
disvā pasannamānaso maṇipallaṅkaṃ bhagavato pūjesi. Bhagavā tassa
pasādavaḍḍhanatthāya tattha nisīdi. So bhiyyoso mattāya pasanno
nibbānādhigamatthāya patthanaṃ akāsi. Bhagavā anumodanaṃ vatvā pakkāmi. So tena puññena
devamanussesu saṃsaranto sabbattha pūjito sukhaṃ anubhavitvā imasmiṃ buddhuppāde
sāvatthiyaṃ vibhavasampanne kule nibbatto gharāvāsaṃ vasanto ekadivasaṃ satthu
dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā nacirasseva arahā ahosi.
     [34] So ekadivasaṃ attanā katakusalaṃ saritvā sañjātasomanasso
pubbacaritāpadānaṃ pakāsento orena himavantassātiādimāha. Tattha orenāti



The Pali Atthakatha in Roman Character Volume 50 Page 221. http://84000.org/tipitaka/read/attha_page.php?book=50&page=221&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4757&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4757&pagebreak=1#p221


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]