ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 222.

Himavantassa aparaṃ bhāgaṃ vihāya orena, bhummatthe karaṇavacanaṃ, orasmiṃ disābhāgeti
attho. Nadikā sampavattathāti apākaṭanāmadheyyā ekā nadī saṃ suṭṭhu pavattānī
vahānī sandamānā ahosīti attho. Tassā cānupakhettamhīti tassā nadiyā
anupakhettamhi tīrasamīpeti attho. Sayambhū vasate tadāti yadā ahaṃ maṇipallaṅkaṃ
pūjesiṃ, tadā anācariyako hutvā sayameva buddhabhūto bhagavā vasate viharatīti
attho.
     [35] Maṇiṃ paggayha pallaṅkanti maṇinti cittaṃ ārādheti somanassaṃ karotīti
maṇi, atha vā māti pamāṇaṃ karoti ābharaṇanti maṇi, atha vā marantāpi
rājayuvarājādayo taṃ na pariccajanti tadatthāya saṅgāmaṃ karontīti maṇi, taṃ
maṇiṃ maṇimayaṃ pallaṅkaṃ manoramaṃ sādhu cittaṃ suṭṭhu vicittaṃ paggayha gahetvā
buddhaseṭṭhassa abhiropayiṃ pūjesinti attho. Sesaṃ sabbaṃ uttānatthamevāti.
                   Maṇipūjakattherāpadānavaṇṇanā niṭṭhitā.
                          -------------
                   181. 9. Tikicchakattherāpadānavaṇṇanā
     nagare bandhumatiyātiādikaṃ āyasmato tikicchakattherassa apadānaṃ.
Ayampāyasmā purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto vipassissa bhagavato kāle bandhumatīnagare vejjakule nibbatto
bahussuto susikkhito vejjakamme cheko bahū rogino tikicchanto vipassissa
bhagavato upaṭṭhākassa asokanāmattherassa rogaṃ tikicchi. So tena puññena
devamanussesu aparāparaṃ sukhaṃ anubhavanto nibbattanibbattabhave arogo dīghāyuko
suvaṇṇavaṇṇasarīro ahosi.



The Pali Atthakatha in Roman Character Volume 50 Page 222. http://84000.org/tipitaka/read/attha_page.php?book=50&page=222&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4779&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4779&pagebreak=1#p222


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]