ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 226.

                  195. 3. Khaṇḍaphulliyattherāpadānavaṇṇanā
     tatiyattherassa apadāne khaṇḍaphulliyattheroti ettha khaṇḍanti kaṭṭhānaṃ
jiṇṇattā chinnabhinnaṭṭhānaṃ, phullanti kaṭṭhānaṃ jiṇṇaṭṭhāne kaṇṇakita-
mahicchattakādipupphanaṃ, khaṇḍañca phullañca khaṇḍaphullāni, khaṇḍaphullānaṃ
paṭisaṅkharaṇaṃ 1- punappunaṃ thirakaraṇanti khaṇḍaphullapaṭisaṅkharaṇaṃ. Imassa pana therassa
sambhārapūraṇakāle phussassa bhagavato cetiye chinnabhinnaṭṭhāne sudhāpiṇḍaṃ makkhetvā
thirakaraṇaṃ khaṇḍaphullapaṭisaṅkharaṇaṃ nāma. Tasmā so khaṇḍaphulliyo theroti pākaṭo
ahosi. Tatiyaṃ.
                  Khaṇḍaphulliyattherāpadānavaṇṇanā niṭṭhitā.
     [17] Catutthattherassāpadāne rañño paṭṭhacaro 2- ahanti rañño paricārako
kammakārako ahosinti attho.
     [19] Jalajuttamanāminoti jale udake jātaṃ jalajaṃ, kiṃ taṃ padumaṃ, padumena
samānanāmattā padumuttarassa bhagavatoti attho. Uttamapadumanāmassa bhagavatoti vā
attho. Catutthaṃ.
     Pañcamaṃ uttānatthameva.
                  198. 6. Kisalayapūjakattherāpadānavaṇṇanā
     [28] Chaṭṭhe nagare dvāravatiyāti mahādvāravātapānakavāṭaphalakāhi
vatipākāraṭṭālagopurakaddamodakaparikhāhi 3- ca sampannaṃ nagaranti dvāravatīnagaraṃ,
dvāraṃ vatiñca padhānaṃ katvā nagarassa upalakkhitattā "dvāravatī nagaran"ti
voharantīti nagare dvāravatiyāti vuttaṃ. Mālāvaccho pupphārāmo mama ahosīti
attho.
@Footnote: 1 paṭisaṅkharaṇaṃ nāma (sabbattha).
@2 cha.Ma. baddhacaro.     3 Sī. pākāraggala....



The Pali Atthakatha in Roman Character Volume 50 Page 226. http://84000.org/tipitaka/read/attha_page.php?book=50&page=226&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4851&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4851&pagebreak=1#p226


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]