ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 227.

     [31] Te kisalayāti te asokapallavā. Chaṭṭhaṃ.
     Sattamaṭṭhamanavamāni uttānatthāneva. Dasamepi apubbaṃ natthīti.
                       Vīsatimavaggavaṇṇanā niṭṭhitā.
                    21-3. Kaṇikārapupphiyavaggādivaṇṇanā
     ito paraṃ sabbattha anuttānapadavaṇṇanaṃ karissāma. Ekavīsatime bāvīsatime
tevīsatime ca vagge sabbesaṃ therānaṃ sayaṃkatena puññena laddhanāmāni,
katapuññānañca nānattaṃ tesaṃ byākaraṇadāyakānaṃ buddhānaṃ nāmāni vasitanagarāni
ca heṭṭhā vuttanayattā sabbānipi uttānānevāti. 1- Apadānagāthānamattho ca
nayānuyogena suviññeyyoyevāti.
                      24. Udakāsanavaggavaṇṇanā 2-
     catuvīsatime vagge paṭhamadutiyāpadānāni uttānāneva.
                  235. 3. Sālapupphiyattherāpadānavaṇṇanā
     [9] Tatiyāpadāne aruṇavatiyā nagareti ā samantato ālokaṃ karonto
uṇati uggacchatīti aruṇo, so tasmiṃ vijjatīti aruṇavatī, tasmiṃ nagare ālokaṃ
karonto sūriyo uggacchatīti attho. Sesanagaresupi sūriyuggamane vijjamānepi
visesavacanaṃ sabbacatuppadānaṃ mahiyaṃ sayanepi sati mahiyaṃ sayatīti mahiṃsoti vacanaṃ
viya rūḷhivasena vuttanti veditabbaṃ. Atha vā pākārapāsādahammiyādīsu suvaṇṇa-
rajatamaṇimuttādisattaratanapabhāhi aruṇuggamanaṃ viya pabhāvatī aruṇavatī nāma, tasmiṃ
aruṇavatiyā nagare, pūpiko pūpavikkayena jīvikaṃ kappento ahosinti attho.
@Footnote: 1 cha.Ma. uttānāneva.              2 pāḷi. udakāsanadāyakavagga



The Pali Atthakatha in Roman Character Volume 50 Page 227. http://84000.org/tipitaka/read/attha_page.php?book=50&page=227&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4874&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4874&pagebreak=1#p227


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]