ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 228.

                 236. 4. Kilañjadāyakattherāpadānavaṇṇanā
     [14] Catutthāpadāne tivarāyaṃ pure rammeti tīhi pākārehi parivāritā
parikkhittāti tivarā, khajjabhojjādiupabhogavatthābharaṇādinaccagītādīhi ramaṇīyanti
rammaṃ, tasmiṃ tivarāyaṃ pure nagare ramme naḷakāro ahaṃ ahosinti sambandho.
     Pañcamāpadānaṃ uttānatthameva.
                  238. 6. Vaṇṇakārakattherāpadānavaṇṇanā
     [23] Chaṭṭhāpadāne vaṇṇakāro ahaṃ tadāti nīlapītarattādivaṇṇavasena
vatthāni karoti rañjetīti vaṇṇakāro. Vattharajako 1- hutvā cetiye vatthehi
acchādanasamaye nānāvaṇṇehi dussāni rañjesinti attho.
                 239. 7. Piyālapupphiyattherāpadānavaṇṇanā
     [27] Sattamāpadāne piyālaṃ pupphitaṃ disvāti supupphitaṃ piyālarukkhaṃ
disvā. Gatamagge khipiṃ ahanti ahaṃ migaluddo nesādo hutvā piyālapupphaṃ
ocinitvā buddhassa gatamagge khipiṃ pūjesinti attho.
                 240. 8. Ambayāgadāyakattherāpadānavaṇṇā
     [30] Aṭṭhamāpadāne sake sippe apatthaddhoti attano takka-
byākaraṇādisippasmiṃ apatthaddho patiṭṭhito cheko ahaṃ kānanaṃ agamaṃ gato
sambuddhaṃ yantaṃ disvānāti vanantare gacchantaṃ vipassiṃ sambuddhaṃ passitvā.
Ambayāgaṃ adāsahanti ahaṃ ambadānaṃ adāsinti attho.
@Footnote: 1 Sī. tattharajako.



The Pali Atthakatha in Roman Character Volume 50 Page 228. http://84000.org/tipitaka/read/attha_page.php?book=50&page=228&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4894&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4894&pagebreak=1#p228


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]