ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 230.

                        25. Tuvaradāyivagga 1-
               243. 1. Tuvaraṭṭhidāyakattherāpadānavaṇṇanā 2-
     [1] Pañcavīsatime vagge paṭhamāpadāne bharitvā tuvaramādāyāti 3- tuvaraaṭṭhiṃ
muggakalayasadisaṃ tuvaraṭṭhiṃ bhajjitvā pupphetvā bhājanena ādāya saṃghassa vana-
majjhogāhakassa adadiṃ adāsinti attho.
                 244. 2. Nāgakesariyattherāpadānavaṇṇanā
     [4-5] Dutiyāpadāne dhanuṃ advejjhaṃ 4- katvānāti migādīnaṃ māraṇatthāya
dhanuṃ sannayhitvā caramāno kesaraṃ ogataṃ 5- disvāti supupphitaṃ khuddakasaraṃ disvā
buddhassa abhiropesinti ahaṃ cittaṃ pasādetvā vanaṃ sampattassa tissassa bhagavato
abhiropayiṃ pūjesinti attho.
                 245. 3. Naḷinakesariyattherāpadānavaṇṇanā
     [9-10] Tatiyāpadāne jalakukkuṭoti jātassare caramānakukkuṭo. Tuṇḍena
kesariṃ 6- gayhāti padumapupphaṃ mukhatuṇḍena ḍaṃsitvā ākāsena gacchantassa tissassa
bhagavato abhiropesiṃ pūjesinti attho.
                246. 4. Viravapupphiyattherāpadānavaṇṇanā 7-
     [14] Catutthāpadāne viravapupphamādāyāti vividhaṃ ravati saddaṃ karotīti
viravaṃ, saddakaraṇavelāyaṃ vikasanato "viravan"ti laddhanāmaṃ pupphasamūhaṃ ādāya
gahetvā siddhatthassa buddhassa abhiropayiṃ pūjesinti attho.
@Footnote: 1 cha.Ma. tuvaradāyakavaggavaṇṇanā.               2 cha.Ma. tuvaradāyaka....
@3 pāḷi. taṃ disvā rudhiramādāYu.               4 pāḷi. avejjhaṃ.
@5 pāḷi. osaraṃ.               6 pāḷi. kesaraṃ.        7 pāḷi. viravipupphaYu...



The Pali Atthakatha in Roman Character Volume 50 Page 230. http://84000.org/tipitaka/read/attha_page.php?book=50&page=230&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4919&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4919&pagebreak=1#p230


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]