ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 232.

                           26. Thomakavagga
     chabbīsatime vagge paṭhamāpadānaṃ uttānameva.
                254. 2. Ekāsanadāyakattherāpadānavaṇṇanā
     [5-6] Dutiyāpadāne vijahitvā devavaṇṇanti devatā sarīraṃ vijahitvā
chaḍḍetvā, manussasarīraṃ nimminitvāti attho. Adhikāraṃ kattukāmoti adhikakiriyaṃ
puññasambhāraṃ kattukāmo devaro nāma ahaṃ devarājā bhariyāya saha buddhaseṭṭhassa
sāsane sādaratāya idha imasmiṃ manussaloke āgamiṃ āgatoti attho. Tassa
bhikkhā mayā dinnāti padumuttarassa bhagavato yo nāmena devalo nāma sāvako
ahosi, tassa sāvakassa mayā vippasannena cetasā bhikkhā dinnā piṇḍapāto
dinnoti attho.
                  255. 3. Citakapūjakattherāpadānavaṇṇanā
     [9-10] Tatiyāpadāne ānando nāma sambuddhoti ānandaṃ tuṭṭhiṃ
jananato ānando nāma paccekabuddhoti attho. Amanussamhi kānaneti amanussa-
pariggahe kānane mahāaraññe parinibbāyi anupādisesanibbānadhātuyā
antaradhāyi, adassanaṃ agamāsīti attho. Sarīraṃ tattha jhāpesinti ahaṃ devalokā
idhāgantvā tassa bhagavato sarīraṃ tattha araññe jhāpesiṃ dahanaṃ akāsinti attho.
     Catutthapañcamāpadānāni uttānāneva.
                 258. 6. Upāhanadāyakattherāpadānavaṇṇanā
     [20] Chaṭṭhāpadāne ahosiṃ candano nāmāti nāmena paṇṇattivasena
candano nāma. Sambuddhassatrajoti paccekasambuddhabhūtato pubbe tassa atrajo



The Pali Atthakatha in Roman Character Volume 50 Page 232. http://84000.org/tipitaka/read/attha_page.php?book=50&page=232&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4958&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4958&pagebreak=1#p232


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]