ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 234.

                 262. 10. Aggapupphiyattherāpadānavaṇṇanā
     [37-38] Dasamāpadāne sikhinaṃ sikhinaṃ yathāti sarīrato nikkhantachabbaṇṇaraṃsīhi
obhāsayantaṃ jalantaṃ sikhīnaṃ sikhībhagavantaṃ sikhīnaṃ yathā jalamānaaggikkhandhaṃ viya.
Aggajaṃ pupphamādāyāti aggajanāmakaṃ pupphaṃ gahetvā buddhassa sikhissa bhagavato
abhiropayiṃ pūjesinti attho.
                      Chabbīsatimavaggavaṇṇanā niṭṭhitā.
                           -----------
                       27. Padumukkhepavaggavaṇṇanā
                 263. 1. Ākāsukkhipiyattherāpadānavaṇṇanā
     [1-2] Sattavīsatime vagge paṭhamāpadāne jalajagge duve gayhāti
jale udake jāte agge uppalādayo dve pupphe gahetvā buddhassa samīpaṃ
gantvā ekaṃ pupphaṃ pādesu nikkhipiṃ pūjesiṃ, ekaṃ pupphaṃ ākāse khipinti attho.
     Dutiyāpadānaṃ pākaṭameva.
                  265. 3. Aḍḍhacandiyattherāpadānavaṇṇanā
     [10] Tatiyāpadāne bodhiyā pādaputtameti uttame bodhipādape.
Aḍḍhacandaṃ mayā dinnanti tasmiṃ bodhimūle aḍḍhacandākārena mayā anekapupphāni
pūjitānīti attho. Dharaṇīruhapādapeti rukkhapabbataratanādayo dhāretīti dharaṇī,
paṭhavī, dharaṇiyā ruhati patiṭṭhahatīti dharaṇīruho, pādasaṅkhātena mūlena udakaṃ pivati
khandhaviṭapādīsu patthariyatīti pādapo, dharaṇīruho ca so pādapo ceti
dharaṇīruhapādapo, tasmiṃ dharaṇīruhapādape pupphaṃ mayā pūjitanti attho.
     Catutthāpadānaṃ uttānatthameva.
@Footnote: 1 cha.Ma. padumukkhipavaggavaṇṇanā.



The Pali Atthakatha in Roman Character Volume 50 Page 234. http://84000.org/tipitaka/read/attha_page.php?book=50&page=234&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4996&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4996&pagebreak=1#p234


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]