ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 235.

                 267. 5. Viḷālidāyakattherāpadānavaṇṇanā
     [18-19] Pañcamāpadāne himavantassāvidūreti himavantassa āsanne.
Romaso nāma pabbatoti rukkhalatāgumbābhāvā kevalaṃ dabbatiṇādisañchannattā
romaso nāma pabbato ahosi. Tamhi pabbatapādamhīti tasmiṃ pabbatapariyante.
Samaṇo bhāvitindriyoti samitapāpo vūpasantakileso samaṇo vaḍḍhitaindriyo,
rakkhitacakkhundriyādiindriyoti attho. Atha vā vaḍḍhitaindriyo vaḍḍhita-
saddhindriyādiindriyoti attho. Tassa samaṇassa ahaṃ biḷāliāluve gahetvā
adāsinti attho.
             Chaṭṭhasattamaṭṭhamanavamadasamāpadānāni uttānatthānevāti.
                     Sattavīsatimavaggavaṇṇanā niṭṭhitā.
                           -----------
                     28. Suvaṇṇabibbohanavaggavaṇṇanā
                aṭṭhavīsatime vagge paṭhamāpadānaṃ uttānameva.
     [5] Dutiyāpadāne manomayena kāyenāti yathā cittavasena pavattakāyenāti
attho.
                  275. 3. Caṅkoṭakiyattherāpadānavaṇṇanā
     [10] Tatiyāpadāne mahāsamuddaṃ nissāyāti mahāsāgarāsanne ṭhitassa
pabbatassa antare pabbataleṇeti attho. Siddhattho bhagavā vivekakāmatāya vasati
paṭivasatīti attho. Paccuggantvānakāsahanti ahaṃ tassa bhagavato paṭiuggantvā
samīpaṃ gantvā vandanādipuññaṃ akāsinti attho. Caṅkoṭakamadāsahanti
siddhatthassa bhagavato ahaṃ pupphabharitaṃ caṅkoṭakaṃ kadambaṃ adāsiṃ pūjesinti attho.
     [14] Catutthāpadāne akakkasacittassāthāti apharusacittassa, athasaddo
padapūraṇe.



The Pali Atthakatha in Roman Character Volume 50 Page 235. http://84000.org/tipitaka/read/attha_page.php?book=50&page=235&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=5018&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=5018&pagebreak=1#p235


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]