ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 238.

Kiñci dānaṃ dadāti, tassa mahapphalan"ti cintetvā nisinnassa mama santikaṃ
samīpaṃ upaṭṭhito samīpamāgatoti attho. Harītakaṃ .pe. Phārusakaphalāni cāti
evaṃ sabbaṃ taṃ phalaṃ sabbalokānukampino tassa siddhatthassa mahesissa mayā
vippasannena cetasā dinnanti attho.
                 285. 3. Paccuggamaniyattherāpadānavaṇṇanā
     [11-12] Tatiyāpadāne sīhaṃ yathā vanacaranti vane caramānaṃ sīharājaṃ
iva caramānaṃ siddhatthaṃ bhagavantanti sambandho. Nisabhājāniyaṃ yathāti vasabho, nisabho,
visabho, āsabhoti cattāro gavajeṭṭhakā. Tesu gavasatassa jeṭṭhako vasabho,
gavasahassassa jeṭṭhako nisabho, gavasatasahassassa jeṭṭhako visabho, gavakoṭisatasahassassa
jeṭṭhako āsabho. Idha pana āsabho "nisabho"ti vutto, ājānīyaṃ abhītaṃ niccalaṃ
usabharājaṃ ivāti attho. Kakudhaṃ vilasantaṃ vāti pupphapallavehi sobhamānaṃ kakudharukkhaṃ
iva narāsabhaṃ narānaṃ āsabhaṃ uttamaṃ āgacchantaṃ siddhatthaṃ bhagavantaṃ disvā saddhāya
sampayuttattā vippasannena cetasā paccuggamanaṃ akāsinti attho.
             Catutthāpadānādīni dasamāvasānāni suviññeyyānevāti.
                     Ekūnatiṃsatimavaggavaṇṇanā niṭṭhitā.
                          ------------
                       30. Citakapūjakavaggavaṇṇanā
                  293. 1. Citakapūjakattherāpadānavaṇṇanā
     [1-2] Tiṃsatime vagge paṭhamāpadāne āhutiṃ yiṭṭhukāmohanti pūjāsakkāraṃ
kāretukāmo ahaṃ. Nānāpupphaṃ samānayinti nānā anekavidhaṃ campakasalalādipupphaṃ saṃ
suṭṭhu ānayiṃ, rāsiṃ akāsinti attho. Sikhino lokabandhunoti sakalalokattayabandhussa



The Pali Atthakatha in Roman Character Volume 50 Page 238. http://84000.org/tipitaka/read/attha_page.php?book=50&page=238&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=5082&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=5082&pagebreak=1#p238


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]