ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 239.

Ñātakassa sikhissa bhagavato parinibbutassa citakaṃ āḷāhanacitakaṃ dārurāsiṃ jalantaṃ
ādittaṃ disvā tañca mayā rāsīkataṃ pupphaṃ okiriṃ pūjesinti attho.
                  294. 2. Pupphadhārakattherāpadānavaṇṇanā
     [6-7] Dutiyāpadāne ajinuttaravāsanoti ajinamigacammaṃ uttarāsaṅgaṃ katvā
nivāsino acchādanoti attho. Abhiññā pañca nibbattāti iddhividhādayo pañca
abhiññāyo pañca ñāṇāni nibbattā uppāditā nipphāditā. Candassa parimajjakoti
candamaṇḍalassa samantato majjako, phuṭṭho ahosinti attho. Vipassiṃ
lokapajjotanti sakalalokattaye padīpasadisaṃ vipassiṃ bhagavantaṃ mama santikaṃ abhigataṃ visesena
sampattaṃ āgataṃ. Disvā pāricchattakapupphānīti devalokato pāricchattakapupphāni
āharitvā vipassissa satthuno matthake chattākārena ahaṃ dhāresinti. Attho.
                  295. 3. Chattadāyakattherāpadānavaṇṇanā
     [11-13] Tatiyāpadāne putto mama pabbajitoti mayhaṃ putto saddhāya
pabbajito. Kāsāyavasano tadāti tasmiṃ pabbajitakāle kāsāyanivattho, na
bāhirakapabbajjāya pabbajitoti attho. So ca buddhattaṃ sampattoti so mayhaṃ
putto catūsu buddhesu sāvakabuddhabhāvaṃ saṃ suṭṭhu patto, arahattaṃ pattoti attho.
Nibbuto lokapūjitoti sakalalokehi katasakkāro khandhaparinibbānena parinibbutoti
attho. Vicinanto sakaṃ puttanti ahaṃ tassa gatadesaṃ pucchitvā sakaṃ puttaṃ vicinanto
pacchato agamaṃ, anugato asmīti attho. Nibbutassa mahantassāti mahantehi
sīlakkhandhādīhi yuttattā mahantassa tassa mama puttassa arahato ādahanaṭṭhāne
citakaṃ citakaṭṭhānaṃ ahaṃ agamāsinti attho. Paggayha añjaliṃ tatthāti tasmiṃ
ādahanaṭṭhāne añjaliṃ dasaṅgulisamodhānaṃ paggahetvā sirasi katavā ahaṃ citakaṃ



The Pali Atthakatha in Roman Character Volume 50 Page 239. http://84000.org/tipitaka/read/attha_page.php?book=50&page=239&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=5103&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=5103&pagebreak=1#p239


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]