ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 240.

Dahanadārurāsiṃ vanditvā paṇāmaṃ katvā setacchattañca paggayhāti na kevalameva
vanditvā dhavalacchattaṃ ca paggayha ukkhipitvā ahaṃ āropesiṃ patiṭṭhapesinti
attho.
                  296. 4. Saddasaññakattherāpadānavaṇṇanā
     [17-18] Catutthāpadāne anuggatamhi ādicceti sūriye anuggate anuṭṭhite
paccūsakāleti attho. Pasādo vipulo ahūti rogapīḷitassa mayhaṃ cittappasādo
vipulo atireko buddhānussaraṇena ahu ahosi. Mahesino buddhaseṭṭhassa lokamhi
pātubhāvo pākaṭabhāvo ahosīti sambandho. Ghosamassosahaṃ tatthāti tasmiṃ pātubhāve
sati "ahaṃ gilāno buddho uppanno"ti ghosaṃ assosiṃ. Na ca passāmi taṃ jinanti
taṃ jitapañcamāraṃ sammāsambuddhaṃ na passāmi, bāḷhagilānattā gantvā passituṃ
na sakkomīti attho. Maraṇañca anuppattoti maraṇāsannakālaṃ anuppatto,
āsannamaraṇo hutvāti attho. Buddhasaññamanussarinti buddhotināmaṃ anussariṃ,
buddhārammaṇaṃ manasi akāsinti attho.
                297. 5. Gosīsanikkhepakattherāpadānavaṇṇanā
     [21-23] Pañcamāpadāne ārāmadvārā nikkhammāti ārāmadvārato
saṃghassa nikkhamanadvāramaggeti attho. Gosīsaṃ santhataṃ mayāti tasmiṃ nikkhamana-
dvāramagge "bhagavato bhikkhusaṃghassa ca pādā mā kaddamaṃ akkamantū"ti akkamanatthāya 1-
gosīsaṃ 2- mayā santharitanti attho. Anubhomi sakaṃ kammanti attano gosīsaattharaṇa-
kammassa balena ājānīyā vātajavā sindhavā sīghavāhanādīni vipākaphalāni anubhomīti
attho. Aho kāraṃ paramakāranti sukhette saṃghe mayā suṭṭhu kataṃ kāraṃ appakampi
@Footnote: 1 Sī. atikkamanatthāYu.              2 cha.Ma. gosīsaṭṭhiṃ.



The Pali Atthakatha in Roman Character Volume 50 Page 240. http://84000.org/tipitaka/read/attha_page.php?book=50&page=240&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=5124&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=5124&pagebreak=1#p240


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]