ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 241.

Kiccaṃ mahapphaladānato paramakāraṃ uttamakiccaṃ aho vimhayanti attho. Yathā
tiṇadosādivirahitesu khettesu vappitaṃ sālibījaṃ mahapphalaṃ deti, evameva
rāgadosādidosarahite parisuddhakāyavacīsamācāre saṃghakhette gosīsaattharaṇakammaṃ mayā
kataṃ, idaṃ mahapphalaṃ detīti vuttaṃ hoti. Na aññaṃ kalamagghatīti aññaṃ bāhirasāsane
kataṃ kammaṃ saṃghe katassa kārassa pūjāsakkārassa kalaṃ soḷasiṃ kalaṃ koṭṭhāsaṃ na
agghatīti sambandho.
              Chaṭṭhasattamaṭṭhamanavamadasamāpadānāni uttānānevāti.
                       Tiṃsatimavaggavaṇṇanā niṭṭhitā.
                            ---------
                     31. Padumakesariyavaggavaṇṇanā 1-
                 303. 1. Padumakesariyattherāpadānavaṇṇanā
     [1-2] Ekatiṃsatime vagge paṭhamāpadāne isisaṃghe ahaṃ pubbeti ahaṃ
pubbe bodhisambhārapūraṇakāle isisaṃghe paccekabuddhaisisamūhe tesaṃ samīpe
himavantapabbate mātaṅgahatthikule vāraṇo caṇḍahatthī ahosinti sambandho.
Manussādayo vāretīti vāraṇo, atha vā vācāya ravati koñcanādaṃ nadatīti
vāraṇo. Mahesīnaṃ pasādenāti paccekabuddhamahesīnaṃ pasādena. Paccekajinaseṭṭhesu,
dhutarāgesu tādisūti lokadhammehi niccalesu paccekabuddhesu padmakesaraṃ padumareṇuṃ
okiriṃ  avasiñcinti sambandho.
     Dutiyatatiyāpadānāni uttānāni.
@Footnote: 1 cha.Ma. padumakesaravaggavaṇṇanā.



The Pali Atthakatha in Roman Character Volume 50 Page 241. http://84000.org/tipitaka/read/attha_page.php?book=50&page=241&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=5145&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=5145&pagebreak=1#p241


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]