ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 242.

                  306. 4. Dhammasaññakattherāpadānavaṇṇanā
     [13-16] Catutthāpadāne mahābodhimaho ahūti vipassissa bhagavato catu-
maggañāṇādhārabhāvato "bodhī"ti laddhanāmassa rukkhassa pūjā ahosīti attho.
Rukkhaṭṭhasseva sambuddhoti assa bodhipūjāsamaye sannipatitassa mahājanassa
sambuddho lokajeṭṭho narāsabho rukkhaṭṭho iva rukkhe ṭhito viya paññāyatīti attho.
Bhagavā tamhi samayeti tasmiṃ bodhipūjākaraṇakāle bhagavā bhikkhusaṃghapurakkhato bhikkhusaṃghena
parivuto. Vācāsabhimudīrayanti mudusiliṭṭhamadhurauttamaghosaṃ udīrayaṃ kathayanto
nicchārento catusaccaṃ pakāsesi, desesīti attho. Saṅkhittena ca desentoti
veneyyapuggalajjhāsayānurūpena desento saṅkhittena ca vitthārena ca desayīti
attho. Vivaṭṭacchadoti rāgo chadanaṃ, doso chadanaṃ, moho chadanaṃ, sabbakilesā
chadanāti evaṃ vuttā chadanā vivaṭā ugghāṭitā viddhaṃsitā anenāti vivaṭṭacchado,
sambuddho. Taṃ mahājanaṃ desanāvasena nibbāpesi pariḷāhaṃ vūpasamesīti attho.
Tassāhaṃ dhammaṃ sutvānāti tassa bhagavato desentassa dhammaṃ sutvā.
     [20] Pañcamāpadāne phalahattho apekkhavāti vipassiṃ bhagavantaṃ disvā
madhurāni phalāni gahetvā apekkhavā aturito saṇikaṃ assamaṃ gañchinti attho.
     Chaṭṭhasattamāpadānāni uttānāneva.
     [40] Aṭṭhamāpadāne niṭṭhite navakamme cāti sīmāya navakamme niṭṭhaṃ
gate sati. Anulepamadāsahanti anupacchā sudhālepaṃ adāsiṃ, sudhāya lepāpesinti
attho.
     Navamadasamāpadānāni uttānāniyevāti.
                      Ekatiṃsamavaggavaṇṇanā niṭṭhitā.
                           -----------



The Pali Atthakatha in Roman Character Volume 50 Page 242. http://84000.org/tipitaka/read/attha_page.php?book=50&page=242&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=5165&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=5165&pagebreak=1#p242


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]