ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 243.

                      32. Ārakkhadāyakavaggavaṇṇanā
            bāttiṃsatimavagge paṭhamadutiyatatiyāpadānāni suviññeyyāneva.
                  316. 4. Sattapadumiyattherāpadānavaṇṇanā
     [16] Catutthāpadāne jalajaggehi okirinti jalajehi uttamehi
uppalapadumādīhi pupphehi okiriṃ pūjesinti attho.
     Pañcamāpadānaṃ uttānameva.
                 718. 6. Āsanasanthavikattherāpadānavaṇṇanā
     [26-27] Chaṭṭhāpadāne cetiyaṃ uttamaṃ nāma, sikhino lokabandhunoti
sakalalokattayassa bandhuno ñātakassa sikhissa bhagavato uttamaṃ cetiyaṃ. Irīṇe
janasañcaravirahite vane manussānaṃ kolāhalavirahite mahāaraññe ahosīti
sambandho. Andhāhiṇḍāmahaṃ tadāti tasmiṃ kāle vane maggamūḷhabhāvena andho,
na cakkhunā andho, ahaṃ āhiṇḍāmi maggaṃ pariyesāmīti attho. Pavanā
nikkhamantenāti mahāvanato nikkhamantena mayā sīhāsanaṃ uttamāsanaṃ, sīhassa vā
bhagavato āsanaṃ diṭṭhanti attho. Ekaṃsaṃ añjaliṃ katvāti ekaṃsaṃ uttarāsaṅgaṃ
katvā sirasi añjaliṃ ṭhapetvāti attho. Santhaviṃ lokanāyakanti sakalalokattayanayaṃ
taṃ nibbānaṃ pāpentaṃ thomitaṃ thutiṃ akāsinti attho.
                  319. 7. Saddasaññakattherāpadānavaṇṇanā
     [34] Sattamāpadāne sudassano mahāvīroti sundaradassano dvattiṃsa-
mahāpurisalakkhaṇasampannasarīrattā manoharadassano mahāvīriyo siddhattho bhagavāti
sambandho. Vasati gharamuttameti uttame vihāre vasatīti attho.
                 Aṭṭhamanavamadasamāpadānāni uttānānevāti.
                     Bāttiṃsatimavaggavaṇṇanā niṭṭhitā.
                           ----------



The Pali Atthakatha in Roman Character Volume 50 Page 243. http://84000.org/tipitaka/read/attha_page.php?book=50&page=243&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=5187&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=5187&pagebreak=1#p243


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]