ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 247.

Bandhu assa atthīti vā bandhuvā. Rājūnaṃ vasanaṭṭhānanti rājadhānī, bandhumā
ca sā rājadhānī ceti bandhumārājadhānī, tassā bandhumārājadhāniyā, leṇaṃ mayā
katanti sambandho. Sesamettha uttānatthamevāti.
                  Soṇakoṭivīsattherāpadānavaṇṇanā niṭṭhitā.
              392. 10. Pubbakammapilotikabuddhāpadānavaṇṇanā 1-
     [64] Dasamāpadāne anotattasarāsanneti pabbatakūṭehi paṭicchannattā
candimasūriyānaṃ santāpehi otattaṃ uṇhaṃ udakaṃ ettha natthīti anotatto.
Saranti gacchanti pabhavanti sandanti etasmā mahānadiyoti saro. Sīhamukhādīhi
nikkhantā mahānadiyo tikkhattuṃ tikkhattuṃ padakkhiṇaṃ katvā nikkhantanikkhantadisā-
bhāgena saranti gacchantīti attho. Anotatto ca so saro cāti anotattasaro.
Tassa āsannaṃ samīpaṭṭhānanti anotattasarāsannaṃ, tasmiṃ anotattasarāsanne,
samīpeti attho. Ramaṇīyeti devadānavagandhabbakinnaroragabuddhapaccekabuddhādīhi
ramitabbaṃ allīyitabbanti ramaṇīyaṃ, tasmiṃ ramaṇīye. Silātaleti ekagghanapabbata-
silātaleti attho. Nānāratanapajjoteti padumarāgaveḷuriyādinānāanekāhi
ratanehi pajjote pakārena jotamāne. Nānāgandhavanantareti nānappakārehi
candanāgarukappūratamālatilakāsokanāgapunnāgaketakādīhi anekehi sugandhapupphehi
gahanībhūtavanantare silātaleti sambandho.
     [65] Guṇamahantatāya saṅkhyāmahantatāya ca mahatā bhikkhusaṃghena, pareto
parivuto lokanāyako lokattayasāmisammāsambuddho tattha silāsane nisinno
attano pupphāni kammāni byākarī visesena pākaṭamakāsīti attho. Sesamettha
@Footnote: 1 pāḷiyaṃ pubbakammapiloti nāma buddhāpadānanti dissati.



The Pali Atthakatha in Roman Character Volume 50 Page 247. http://84000.org/tipitaka/read/attha_page.php?book=50&page=247&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=5276&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=5276&pagebreak=1#p247


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]