ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 250.

     [3] Bahū medhigatā bhogāti anekā bhogā me mayā adhigatā pattā
paṭiladdhāti attho. Satthavāsiādīnaṃ parikkhārānaṃ nāmāni nayānuyogena
suviññeyyāni. Parikkhāradānānisaṃsāni ca suviññeyyānevāti.
                  Pilindavacchattherāpadānavaṇṇanā niṭṭhitā.
               Dutiyatatiyacatutthapañcamāpadānāni uttānānevāti.
                  398. 6. Bākulattherāpadānavaṇṇanā 1-
     chaṭṭhāpadāne himavantassāvidūretiādikaṃ āyasmato 2- bākulattherassa
apadānaṃ. Ayaṃ kira thero atīte ito kappasatasahassādhikassa asaṅkhyeyyassa matthake
anomadassissa bhagavato uppattito puretarameva brāhmaṇakule nibbattitvā
vayappatto tayo vede uggaṇhitvā tattha sāraṃ apassanto "samparāyikatthaṃ
gavesissāmī"ti isipabbajjaṃ pabbajitvā pabbatapāde viharanto pañcābhiññā-
aṭṭhasamāpattīnaṃ lābhī hutvā viharanto buddhuppādaṃ sutvā satthu santikaṃ gantvā
dhammaṃ sutvā saraṇesu patiṭṭhito satthu vātābādhe uppanne araññato bhesajjāni
ānetvā taṃ vūpasametvā taṃ puññaṃ ārogyatthāya pariṇāmetvā tato cuto
brahmaloke nibbatto ekaṃ asaṅkhyeyyaṃ devamanussesu saṃsaranto padumuttarabuddha-
kāle haṃsavatīnagare ekasmiṃ kule nibbatto viññutaṃ patvā satthu dhammadesanaṃ sutvā
satthāraṃ ekaṃ bhikkhuṃ appābādhānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayaṃ taṃ ṭhānantaraṃ
ākaṅkhanto paṇidhānaṃ katvā yāvajīvaṃ kusalakammaṃ upacinitvā sugatīsuyeva saṃsaranto
vipassissa bhagavato uppattito puretarameva bandhumatīnagare brāhmaṇakule nibbatto
sabbasippesu nipphattiṃ patto ttatha sāraṃ apassanto isipabbajjaṃ pabbajitvā
jhānābhiññālābhī hutvā pabbatapāde vasanto buddhuppādaṃ sutvā satthu santikaṃ
@Footnote: 1 pāḷi. bakkala...  2 cha.Ma. ayaṃ pāṭho na dissati.



The Pali Atthakatha in Roman Character Volume 50 Page 250. http://84000.org/tipitaka/read/attha_page.php?book=50&page=250&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=5326&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=5326&pagebreak=1#p250


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]