ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 252.

     [386] So arahā hutvā attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento himavantassāvidūretiādimāha. Tassattho heṭṭhā
vuttova. Apadānapāḷiatthopi suviññeyyova. So arahattaṃ patvā vimuttisukhena
viharanto saṭṭhivassasatāyuko hutvā parinibbāyīti.
                    Bākulattherāpadānavaṇṇanā niṭṭhitā.
                  399. 7. Girimānandattherāpadānavaṇṇanā
     sattamāpadāne bhariyā me kālaṅkatā 1- tiādikaṃ āyasmato girimānandat-
therassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto sumedhassa bhagavato kāle kulagehe nibbatto vayappatto
gharāvāsaṃ saṇṭhapetvā vasanto attano bhariyāya ca putte ca kālaṅkate
sokasallasamappito araññaṃ pavisitvā pavattaphalabhojano rukkhamūle vihāsi. Tadā
sumedho bhagavā tassānukampāya tattha gantvā dhammaṃ desetvā sokasallaṃ
abbūḷhesi. So dhammaṃ sutvā pasannamānaso sugandhapupphehi bhagavantaṃ pūjetvā
pañcapatiṭṭhitena vanditvā sirasi añjaliṃ katvā abhitthavi.
     So tena puññena devamanussesu saṃsaranto ubhayattha sukhaṃ anubhavitvā
imasmiṃ buddhuppāde rājagahe bimbisārarañño purohitassa putto hutvā
nibbatti, girimānandotissa nāmaṃ ahosi. So viññutaṃ patvā satthu
rājagahāgamane buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā samaṇadhammaṃ
karonto katipayaṃ divasaṃ gāmakāvāse vasitvā satthāraṃ vandituṃ rājagahaṃ agamāsi.
Bimbisāramahārājā tassa āgamanaṃ sutvā taṃ upasaṅkamitvā "idheva bhante vasatha,
ahaṃ catūhi paccayehi upaṭṭhahāmī"ti sampavāretvā gatopi bahukiccattā taṃ na
@Footnote: 1 pāḷi. kālaṃ katā.



The Pali Atthakatha in Roman Character Volume 50 Page 252. http://84000.org/tipitaka/read/attha_page.php?book=50&page=252&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=5370&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=5370&pagebreak=1#p252


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]