ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 255.

                   408. 6. Nandakattherāpadānavaṇṇanā
     [161] Chaṭṭhāpadāne migaluddo pure āsintiādikaṃ āyasmato
nandakattherassa apadānaṃ. Ayaṃ kira padumuttarassa bhagavato kāle karavikasakuṇo
hutvā madhurakūjitaṃ karonto satthāraṃ padakkhiṇaṃ akāsi. Aparabhāge mayūro
hutvā aññatarassa paccekabuddhassa vasanaguhādvāre pasannamānaso divasassa
tikkhattuṃ madhurena vassitaṃ vassi. Evaṃ tattha tattha bhave puññāni katvā amhākaṃ
bhagavato kāle sāvatthiyaṃ kulagehe nibbatto nandakoti laddhanāmo satthu
santike dhammaṃ sutvā pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi.
So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento migaluddo pure āsintiādimāha. Tattha paccekabuddhassa maṇḍapaṃ
katvā padumapupphehi chadanameva viseso.
                   409. 7. Hemakattherāpadānavaṇṇanā
     [183] Sattamāpadāne pabbhārakūṭaṃ nissāyātiādikaṃ āyasmato
hemakattherassa apadānaṃ. Tatthāpi isipabbajjaṃ pabbajitvā himavante vasanto
piyadassiṃ bhagavantaṃ upagataṃ disvā ratanamayaṃ pīṭhaṃ attharitvā aṭṭhāsi. Tattha
nisinnassa kumbhamattaṃ jambuphalaṃ āharitvā adāsi. Bhagavā tassa cittappasādatthāya
taṃ phalaṃ paribhuñji. Ettakameva viseso.
                  410. 8. Todeyyattherāpadānavaṇṇanā
     [224] Aṭṭhamāpadāne rājāsi vijayo nāmā 1- tiādikaṃ āyasamto
todeyyattherassa apadānaṃ. Tattha rājāsi vijayo nāmāti daharakālato
@Footnote: 1 pāḷiyaṃ rājā vijitajayo nāmāti dissati.



The Pali Atthakatha in Roman Character Volume 50 Page 255. http://84000.org/tipitaka/read/attha_page.php?book=50&page=255&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=5435&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=5435&pagebreak=1#p255


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]