ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 258.

                        45. Vibhīṭakavaggavaṇṇanā
              443/31. 1. Vibhīṭakamiñjiyattherāpadānavaṇṇanā 1-
     [1] Pañcacattālīsame vagge paṭhamāpadāne kakusandho mahāvīrotiādikaṃ
āyasmato vibhīṭakamiñjiyattherassa apadānaṃ.
     [2] Tattha bījamiñjamadāsahanti vibhīṭakaphalāni phāletvā bījāni miñjāni
gahetvā madhusakkarāhi yojetvā kakusandhassa bhagavato adāsinti attho.
Dutiyāpadānādīni sabbāni suviññeyyāneva, therānaṃ nāmanānattādīnipi
pāṭhānusārena veditabbāni.
                         46. Jagativaggavaṇṇanā
                453/41. 1. Jagatidāyakattherāpadānavaṇṇanā
     [1] Chacattālīsame vagge paṭhamāpadāne jagatiṃ kārayiṃ ahanti uttama-
bodhirukkhassa samantato āḷindaṃ ahaṃ kārayinti attho. Sesāni dutiyāpadānādīni
sabbānipi uttānāneva.
                      47. Sālapupphivaggavaṇṇanā 2-
     sattacattālīsame vagge paṭhamāpadānādīni pāḷianusārena suviññeyyāneva.
                        48. Naḷamālivaggavaṇṇanā
     aṭṭhacattālīsame vagge paṭhamadutiyāpadānāni uttānāneva.
                475/63. 3. Ukkāsatikattherāpadānavaṇṇanā
     [30] Tatiyāpadāne kosiyo nāma bhagavāti kosiyagotte jātattā
kosiyo nāma paccekabuddhoti attho. Cittakūṭeti cittakūṭakelāsakūṭasānukūṭādīsu
anotattadahaṃ paṭicchādetvā ṭhitapabbatakūṭesu nānāratanaosadhādīhi vicitte
cittakūṭapabbate so paccekabuddho vasīti attho.
     Catutthapañcamāpadānāni uttānāneva.
@Footnote: 1 pāḷi. vibhedika...  2 pāḷi. sālakusumiyavagga....



The Pali Atthakatha in Roman Character Volume 50 Page 258. http://84000.org/tipitaka/read/attha_page.php?book=50&page=258&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=5500&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=5500&pagebreak=1#p258


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]