ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 259.

                478/66. 6. Kusaṭṭhakadāyattherāpadānavaṇṇanā
     [56] Chaṭṭhāpadāne kusaṭṭhakamadāsahanti pakkhikabhattauposathikabhattadhurabhatta-
salākabhattādīsu kusapaṇṇavasena dātabbaṃ aṭṭhisalākabhattaṃ ahaṃ adāsinti attho.
                479/67. 7. Giripunnāgiyattherāpadānavaṇṇanā
     [61] Sattamāpadāne sobhito nāma sambuddhoti ārohapariṇāha-
dvattiṃsamahāpurisalakkhaṇabyāmappabhādīhi sobhamānasarīrattā sobhito nāma
sammāsambuddhoti attho.
              480/68. 8. Vallikāraphaladāyakattherāpadānavaṇṇanā
     [66] Aṭṭhamāpadāne takkarāyaṃ vasī tadāti taṃ dasapuññakiriyavatthuṃ
karontā janā paṭivasanti etthāti takkarā, rājadhānī. Tissaṃ takkarāyaṃ, tadā
vasīti attho.
                481/69. 9. Pānadhidāyakattherāpadānavaṇṇanā
     [72] Navamāpadāne pānadhiṃ sukataṃ gayhāti upāhanayugaṃ sundarākārena
nipphāditaṃ gahetvāti attho. Dasamāpadānaṃ suviññeyyamevāti.
                    Aṭṭhacattālīsamavaggavaṇṇanā niṭṭhitā.
                           ----------
                        49. Paṃsukūlavaggavaṇṇanā
     ekūnapaññāsamavagge paṭhamāpadānaṃ suviññeyyameva.
                484/72. 2. Buddhasaññakattherāpadānavaṇṇanā
     [14] Dutiyāpadāne adhiccuppattikā buddhāti adhiccena akāraṇena
uppattikā sayambhūtā, aññehi devabrahmamārādīhi upadesadāyakehi rahitā
sayambhuñāṇena uppannā jātā pātubhūtāti attho.



The Pali Atthakatha in Roman Character Volume 50 Page 259. http://84000.org/tipitaka/read/attha_page.php?book=50&page=259&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=5524&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=5524&pagebreak=1#p259


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]