ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 260.

     [16] Udumbarikapupphaṃvāti udumbararukkhe pupphaṃ dullabhaṃ dullabhuppattikaṃ
iva. Candamhi sasakaṃ yathāti candamaṇḍale sasalekhāya rūpaṃ dullabhaṃ yathā.
Vāyasānaṃ yathā khīranti kākānaṃ niccaṃ rattindivaṃ khuddāpīḷitabhāvena khīraṃ
dullabhaṃ yathā, evaṃ dullabhaṃ lokanāyakaṃ caturāsaṅkhyeyyaṃ vā aṭṭhāsaṅkhyeyyaṃ vā
soḷasāsaṅkhyeyyaṃ vā kappasatasahassaṃ pāramiyo pūretvā buddhabhāvato
dullabho lokanāyakoti attho.
                 485/73. 3. Bhisadāyakattherāpadānavaṇṇanā
     [30] Tatiyāpadāne madhuṃ bhisehi savatīti pokkharamadhupadumakesarehi savati
paggharati. Khīraṃ sappiṃ muḷālibhīti khīrañca sappirasañca padumamuḷālehi savati
paggharati. Tasmā tadubhayaṃ mama santakaṃ buddho paṭiggaṇhatūti attho.
     Catutthapañcamachaṭṭhāpadānāni uttānāneva.
                489/77. 7. Puḷinuppādakattherāpadānavaṇṇanā
     [119] Sattamāpadāne cattālīsadijāpi cāti dvikkhattuṃ jātāti dijā
kumāravaye uṭṭhitadantānaṃ patitattā puna uṭṭhitadantā dijā, te ca dantā.
Byākaraṇañca heṭṭhā nidānakathāyaṃ vuttameva.
     Aṭṭhamāpadānaṃ uttānamevāti.
               491/79. 9. Dhammaruciyattherāpadānavaṇṇanā 1-
     [171] Navamāpadāne tadāhaṃ māṇavo āsinti yadā sumedhapaṇḍito
dīpaṅkarabhagavato santikā byākaraṇaṃ labhi. Tadā ahaṃ megho nāma brāhmaṇamāṇavo
hutvā sumedhatāpasena saha isipabbajjaṃ pabbajitvā sikkhāpadesu sikkhito
@Footnote: 1 pāḷi. dhammaruci....



The Pali Atthakatha in Roman Character Volume 50 Page 260. http://84000.org/tipitaka/read/attha_page.php?book=50&page=260&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=5546&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=5546&pagebreak=1#p260


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]