ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 264.

Kaccāyanoti paññāyittha. Atha rājā caṇḍapajjoto buddhuppādaṃ sutvā
"ācariya tumhe tattha gantvā satthāraṃ idhānethā"ti pesesi. So attaṭṭhamo
satthu santikaṃ upagato tassa satthā dhammaṃ desesi, desanāpariyosāne sattahi
janehi saddhiṃ saha paṭisambhidāhi arahatte patiṭṭhāsi.
     [1] So evaṃ pattaarahattaphalo attano pubbakammaṃ saritvā
somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha.
Taṃ heṭṭhā vuttatthameva. Atha satthā "etha bhikkhavo"ti hatthaṃ pasāresi. Te
tāvadeva dvaṅgulamattakesamassuiddhimayapattacīvaradharā vassasaṭṭhikattherā viya ahesuṃ.
Evaṃ thero sadatthaṃ nipphādetvā "bhante rājā pajjoto tumhākaṃ pāde
vandituṃ dhammañca sotuṃ icchatī"ti ārocesi. Satthā "tvaṃyeva kaccāna tattha
gaccha, tayi gate rājā pasīdissatī"ti āha. Thero satthu āṇāya attaṭṭhamo
tattha gantvā rājānaṃ pasādetvā avantīsu sāsanaṃ patiṭṭhāpetvā puna
satthu santikameva āgato. Attano pubbapatthanāvasena kaccāyanappakaraṇaṃ
mahāniruttippakaraṇaṃ nettippakaraṇanti pakaraṇattayaṃ saṃghamajjhe byākāsi. Atha
santuṭṭhena bhagavatā "etadaggaṃ bhikkhave mama sāvakānaṃ saṅkhittena bhāsitassa
vitthārena atthaṃ vibhajantānaṃ yadidaṃ mahākaccāno"ti 1- etadaggaṭṭhāne ṭhapito
aggaphalasukhena vihāsīti.
                 Mahākaccāyanattherāpadānavaṇṇanā niṭṭhitā.
                          -------------
                 534/122. 2. Vakkalittherāpadānavaṇṇanā
     dutiyāpadāne ito satasahassamhītiādikaṃ āyasmato vakkalittherassa
apadānaṃ. Ayampi thero purimajinavaresu katādhikāro tattha tattha bhave
@Footnote: 1 aṃ.ekaka. 20/197/23.



The Pali Atthakatha in Roman Character Volume 50 Page 264. http://84000.org/tipitaka/read/attha_page.php?book=50&page=264&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=5623&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=5623&pagebreak=1#p264


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]