ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 280.

     [75] Katāvinoti 1- katādhikārassa etadagge ṭhitassa bhikkhuno ṭhānaṃ so
eso muditāya pahaṭṭhacittatāya patthetīti sambandho.
     [81] Sataso anusāsiyāti dhammena samena vacanena kāraṇavasena
anusāsitvāti attho. Bārāṇasiyamāsanneti 2- bārāṇasiyā samīpe pesakāragāme. Jāto
keniyajātiyanti tantavāyajātiyā pesakārakule jātoti attho. Sesaṃ suviññeyyamevāti.
                  Mahākappinattherāpadānavaṇṇanā niṭṭhitā.
                          -------------
               536/124. 4. Dabbamallaputtattherāpadānavaṇṇanā
     catutthāpadāne padumuttaro nāma jinotiādikaṃ āyasmato dabbamalla-
puttattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave
vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare
seṭṭhiputto hutvā jāto vibhavasampanno ahosi, satthari pasanno satthu
dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ senāsanapaññāpakānaṃ aggaṭṭhāne
ṭhapentaṃ disvā pasannamānaso buddhappamukhaṃ bhikkhusaṃghaṃ nimantetvā sattāhaṃ
mahādānaṃ datvā sattāhaccayena bhagavato pādamūle nipatitvā taṃ ṭhānaṃ
patthesi. Bhagavāpissa samijjhanabhāvaṃ ñatvā byākāsi. So yāvajīvaṃ kusalaṃ katvā
tato cuto tusitādīsu devesu dibbasampattiṃ anubhavitvā tato cuto vipassissa
bhagavato kāle ekasmiṃ kule nibbatto asappurisasaṃsaggena tassa sāvakaṃ bhikkhuṃ
arahāti jānantopi abbhūtena abbhācikkhi. Tasseva sāvakānaṃ khīrasalākabhattaṃ
adāsi. So yāvatāyukaṃ puññāni katvā devamanussesu saṃsaranto ubhayasampattiyo
anubhavitvā kassapadasabalassa kāle kulagehe nibbatto osānakāle sāsane
pabbajito parinibbute bhagavati sakalaloke kolāhale jāte satta bhikkhavo
pabbajito paccantajanapade vanamajjhe ekaṃ pabbataṃ abhiruhitvā "jīvitāsā
orohantu nirālayā nisīdantū"ti nisseṇiṃ pātesuṃ. Tesaṃ ovādadāyako
@Footnote: 1 pāḷi. kathāvino.               2 pāḷi. bārāṇasīsamāsanne.



The Pali Atthakatha in Roman Character Volume 50 Page 280. http://84000.org/tipitaka/read/attha_page.php?book=50&page=280&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=5997&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=5997&pagebreak=1#p280


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]