ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 283.

     [125] Duṭṭhacittoti dūsitacitto asādhusaṅgamena apasannacittoti attho.
Upavadiṃ sāvakaṃ tassāti tassa bhagavato khīṇāsavaṃ sāvakaṃ upavadiṃ, upari abhūtaṃ vacanaṃ
āropesiṃ, abbhakkhānaṃ akāsinti attho.
     [132] Dundubhiyoti dunduṃ iti saddāyanato dundubhisaṅkhātā bheriyo.
Nādayiṃsūti saddaṃ kariṃsu. Samantato asaniyoti sabbadisābhāgato asane vināsane
niyuttoti asaniyo. Devadaṇḍā bhayāvahā phaliṃsūti sambandho.
     [133] Ukkā patiṃsu nabhasāti ākāsato aggikkhandhā ca patiṃsūti attho.
Dhūmaketu ca dissatīti dhūmarājisahito aggikkhandho ca dissati paññāyatīti attho.
Sesaṃ suviññeyyamevāti.
                 Dabbamallaputtattherāpadānavaṇṇanā niṭṭhitā.
                        ----------------
               537/125. 5. Kumārakassapattherāpadānavaṇṇanā
     pañcamāpadāne ito satasahassamhītiādikaṃ āyasmato kumārakassapattherassa
apadānaṃ. Ayaṃ kira padumuttarassa bhagavato kāle brāhmaṇakule nibbatto viññutaṃ
patvā ekadivasaṃ satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ cittakathikānaṃ
aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento paṇidhānaṃ katvā
tadanurūpāni puññāni karonto yāvatāyukaṃ ṭhatvā tato cuto devamanussesu
saṃsaranto ubhayasampattiyo anubhavitvā kassapassa bhagavato kāle kulagehe
nibbatto tassa bhagavato sāsane pabbajitvā samaṇadhammaṃ katvā sugatīsuyeva
saṃsaranto dibbasukhaṃ mānusasukhañca anubhavitvā imasmiṃ buddhuppāde rājagahe
ekissā seṭṭhidhītāya kucchimhi nibbatto. Sā kira kumārikākāleyeva pabbajitukāmā
mātāpitaro yācitvā pabbajjaṃ alabhamānā patikulaṃ gantvā gabbhaṃ gaṇhitvā



The Pali Atthakatha in Roman Character Volume 50 Page 283. http://84000.org/tipitaka/read/attha_page.php?book=50&page=283&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=6066&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=6066&pagebreak=1#p283


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]