ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 285.

Suddhāvāse nibbattamahābrahmā "vipassanāya mukhaṃ dassetvā maggaphaluppattiyā
upāyaṃ karissāmī"ti pañcadasapañhe abhisaṅkharitvā andhavane vasantassa therassa
"ime pañhe satthāraṃ puccheyyāsī"ti ācikkhi. Tato so te pañhe bhagavantaṃ
pucchi. Bhagavāpissa vissajjesi. Thero bhagavatā kathitaniyāmeneva te uggaṇhitvā
vipassanaṃ gabbhaṃ gāhāpetvā arahattaṃ pāpuṇi.
     [150] So arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento ito satasahassamhītiādimāha. Tattha yaṃ heṭṭhā
vuttanayañca uttānatthañca, 1- taṃ sabbaṃ na vaṇṇayissāma. Anuttānapadameva
vaṇṇayissāma.
     [169] Āpannasattā 2- me mātāti mayhaṃ mātā garugabbhā gabbhinī
pasutāsannagabbhāti attho.
     [173] Vammikasadisaṃ kāyanti sarīraṃ nāma vammikasadisaṃ yathā vammiko
ito cito ca chiddāvachiddo gharagoḷikaupacikādīnaṃ āsayo, evameva ayaṃ kāyo
navachiddo dhuvassavoti buddhena bhagavatā desitaṃ pakāsitaṃ taṃ sutvā me cittaṃ
āsave aggahetvā asesetvā kilesato vimucci, arahatte patiṭṭhāsīti attho.
Aparabhāge tattha tattha bhikkhūnaṃ vicittadhammakathikabhāvaṃ sutvā satthā "etadaggaṃ
bhikkhave mama sāvakānaṃ bhikkhūnaṃ cittakathikānaṃ yadidaṃ kumārakassapo"ti 3- etadagge
ṭhapesīti.
                  Kumārakassapattherāpadānavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 ka. vuttānatthañca.      2 pāḷi. āpannagabbhā.     3 aṅ. ekaka. 20/217/25.



The Pali Atthakatha in Roman Character Volume 50 Page 285. http://84000.org/tipitaka/read/attha_page.php?book=50&page=285&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=6111&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=6111&pagebreak=1#p285


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]