ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 296.

"etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ paṭisambhidāppattānaṃ yadidaṃ
mahākoṭṭhiko"ti. 1-
     [221] So aparena samayena vimuttisukhaṃ paṭisaṃvedento somanassajāto
attano pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Taṃ
sabbaṃ heṭṭhā vuttanayattā uttānatthameva.
     Itthaṃ sudamāyasmā mahākoṭṭhikoti ettha sudanti nidassane nipāto.
Āyasmāti gāravādhivacanaṃ, yathā taṃ āyasmā mahāmoggallānoti.
                  Mahākoṭṭhikattherāpadānavaṇṇanā niṭṭhitā.
                           -----------
               540/128. 8. Uruvelakassapattherāpadānavaṇṇanā
     aṭṭhamāpadāne padumuttaro nāma jinotiādikaṃ āyasmato uruvelakassapat-
therassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave
vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle kulagehe
nibbatto vayappatto satthu santike dhammaṃ sutvā satthāraṃ ekaṃ bhikkhuṃ
mahāparivārānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento
mahādānaṃ datvā paṇidhānaṃ akāsi. Bhagavā cassa anantarāyataṃ disvā "anāgate
gotamabuddhassa sāsane mahāparivārānaṃ aggo bhavissatī"ti byākāsi. So tattha
yāvatāyukaṃ puññāni katvā tato cavitvā devamanussesu saṃsaranto ito
dvenavutikappamatthake phussassa bhagavato vemātikakaniṭṭhabhātā hutvā nibbatto,
aññepissa dve kaniṭṭhabhātaro ahesuṃ. Te tayo buddhappamukhaṃ bhikkhusaṃghaṃ
nimantetvā paramāya pūjāya pūjetvā yāvajīvaṃ kusalaṃ katvā devamanussesu
@Footnote: 1 aṅ.ekaka. 20/218/25.



The Pali Atthakatha in Roman Character Volume 50 Page 296. http://84000.org/tipitaka/read/attha_page.php?book=50&page=296&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=6353&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=6353&pagebreak=1#p296


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]