ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 298.

     [251] So evaṃ arahattaṃ patvā somanassajāto attano pubbacaritāpadānaṃ
pakāsento padumuttaro nāma jinotiādimāha. Anuttānapadameva vaṇṇayissāma.
     [268] So ca sabbaṃ tamaṃ hantvāti so phusso bhagavā rāgadosa-
mohādikilesandhakāraṃ viddhaṃsetvā. Vijaṭetvā mahājaṭanti taṇhāmānādīhi
diyaḍḍhasahassehi kilesagaṇehi mahābyākulaṃ jaṭaṃ vijaṭetvā padāletvā
phāletvāti attho. Sadevakaṃ devalokasahitaṃ sakalaṃ lokasannivāsaṃ tappayanto
santappayanto pīṇento amataṃ vuṭṭhiṃ mahānibbānavuṭṭhidhāraṃ vassate paggharāpetīti
yojanā.
     [269] Tadā hi bārāṇasiyanti "bārasa manussā"tiādīsu viya bārasa
dvādasarāsī hutvā purā, himavantato isayo ca paccekamunisaṅkhātā isayo ca
gandhamādanato ākāsenāgantvā ettha gacchanti otaranti pavisantīti bārāṇasī,
atha vā sammāsambuddhasaṅkhātānaṃ anekasatasahassānaṃ dhammacakkappavattanatthāya
otaraṭṭhānaṃ nagaraṃ liṅgavipallāsaṃ katvā itthiliṅgavasena bārāṇasīti vuccati,
tissaṃ bārāṇasiyaṃ.
     [273] Nikkhittasatthaṃ paccantanti chaḍḍitasatthaṃ pātitaāvudhaṃ 1- paccantajanapadaṃ
nibbisevanaṃ katvā punarupacca tanti puna rapi taṃ nagaraṃ upecca upagamma
sampattāti attho. Sesaṃ suviññeyyamevāti.
                 Uruvelakassapattherāpadānavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 Sī. bāhita...



The Pali Atthakatha in Roman Character Volume 50 Page 298. http://84000.org/tipitaka/read/attha_page.php?book=50&page=298&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=6397&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=6397&pagebreak=1#p298


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]