ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 3.

     [4] Āyāmena catubbīsāti tatrupapannassa devabhūtassa sato mayhaṃ sukataṃ
puññena nibbattitaṃ pātubhūtaṃ āyāmena uccato catubbīsayojanaṃ vitthārena
tiriyato catuddasayojanaṃ tāvadeva nibbattikkhaṇeyeva āsi ahosīti attho. Sesaṃ
suviññeyyameva.
     [9] Catunnavute 1- ito kappeti ito kappato catunavute kappe yaṃ
kammaṃ akariṃ akāsiṃ, tadā tato paṭṭhāya puññabalena kañci duggatiṃ nābhijānāmi,
na anubhūtapubbā kāci duggatīti attho.
     [10] Tesattatimhito 2- kappeti ito kappato tesattatikappe. Indanāmā
tayo janāti indanāmakā tayo cakkavattirājāno ekasmiṃ kappe tīsu jātīsu
indo nāma cakkavattī rājā ahosinti attho. Dve sattatimhito 3- kappeti
ito dvesattatikappe. Sumananāmakā tayo janā tikkhattuṃ cakkavattirājāno
ahesuṃ.
     [11] Samasattatīto kappeti ito kappato anūnādhike sattatime kappe varuṇanāmakā
varuṇo cakkavattīti evaṃnāmakā tayo cakkavattirājāno cakkaratanasampannā catudīpamhi
issarā ahesunti attho. Sesaṃ suviññeyyamevāti.
                Sīhāsanadāyakattherāpadānavaṇṇanā niṭṭhitā. 4-
                        ----------------
                  14. 2. Ekatthambhikattherāpadānavaṇṇanā
     siddhatthassa bhagavatotiādikaṃ āyasmato ekatthambhadāyakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
@Footnote: 1 pāḷi. catunavute.          2 pāḷi. tesattati ito.
@3 pāḷi. dvesattati ito       4 cha.Ma. samattā, evamuparipi.



The Pali Atthakatha in Roman Character Volume 50 Page 3. http://84000.org/tipitaka/read/attha_page.php?book=50&page=3&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=44&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=44&pagebreak=1#p3


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]