ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 30.

     [101] Taṃ me viyākāsīti taṃ mayhaṃ katapuññaṃ balaṃ visesena pākaṭaṃ
akāsi. Jalajuttamanāmakoti jale jātaṃ jalajaṃ padumaṃ, padumuttaranāmakoti attho.
"jalanuttamanāyako"tipi pāṭho. Tattha attano pabhāya jālantīti jalanā,
candimasūriyadevabrahmāno, tesaṃ jalanānaṃ uttamoti jalanuttamo. Sabbasattānaṃ
nāyako uttamoti nāyako, sambhāravante satte nibbānaṃ neti pāpetīti vā
nāyako, jalanuttamo ca so nāyako cāti jalanuttamanāyako. Bhikkhusaṃghe nisīditvāti
bhikkhusaṃghassa majjhe nisinno imā gāthā abhāsatha pākaṭaṃ katvā kathesīti
attho. Sesaṃ uttānatthamevāti.
                   Raṭṭhapālattherāpadānavaṇṇanā niṭṭhitā.
                           ----------
                   21. 9. Sopākattherāpadānavaṇṇanā
     pabbhāraṃ sodhayantassātiādikaṃ āyasmato sopākattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto siddhatthassa bhagavato kāle aññatarassa kuṭumbikassa putto hutvā
nibbatti. Ekadivasaṃ satthāraṃ disvā bījapūraphalāni satthu upanesi, paribhuñji
bhagavā tassānukampaṃ upādāya. So bhikkhu satthari saṃghe ca abhippasanno
salākabhattaṃ paṭṭhapetvā saṃghuddesavasena tiṇṇaṃ bhikkhūnaṃ yāvatāyukaṃ khīrabhattaṃ
adāsi. So tehi puññehi aparāparaṃ devamanussesu sampattiyo anubhavanto
ekadā manussayoniyaṃ nibbatto ekassa paccekabuddhassa khīrabhattaṃ adāsi.
     Evaṃ tattha tattha puññāni katvā sugatīsuyeva paribbhamanto imasmiṃ
buddhuppāde purimakammanissandena sāvatthiyaṃ aññatarāya duggatitthiyā kucchimhi
paṭisandhiṃ gaṇhi. Sā taṃ dasamāse kucchinā pariharitvā paripakke gabbhe



The Pali Atthakatha in Roman Character Volume 50 Page 30. http://84000.org/tipitaka/read/attha_page.php?book=50&page=30&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=640&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=640&pagebreak=1#p30


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]