ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 301.

Yojanubbedhaṃ karomā"ti. Te sabbe tassa vacane aṭṭhaṃsu. Iti appamāṇassa
buddhassa orappamāṇaṃ cetiyaṃ kāresi, tena kammena nibbattaṭṭhāne aññehi
hīnappamāṇo 1- ahosi. So amhākaṃ bhagavato kāle kulagehe nibbattitvā
atirassatāya ca suvaṇṇapaṭimā viya sundarasarīratāya ca lakuṇṭakabhaddiyoti
paññāyittha. So aparabhāge satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā
bahussuto dhammakathiko hutvā madhurena sarena paresaṃ dhammaṃ kathesi.
     Athekasmiṃ ussavadivase ekena brāhmaṇena saddhiṃ rathena gacchantī
ekā gaṇikā theraṃ disvā dantavidaṃsakaṃ hasi. Thero tassā dantaṭṭhike nimittaṃ
gahetvā jhānaṃ uppādetvā taṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā anāgāmī
ahosi, so abhiṇhaṃ kāyagatāya satiyā viharanto ekadivasaṃ āyasmatā
dhammasenāpatinā ovadiyamāno anusāsiyamāno arahatte patiṭṭhahi. Ekacce bhikkhū ca
sāmaṇerā ca tassa arahattappattabhāvaṃ ajānantā kaṇṇesu gahetvā kaḍḍhanti,
sīse bāhāya hatthapādādīsu vā gahetvā cāletvā kīḷantā viheṭhesuṃ. Atha
bhagavā sutvā "mā bhikkhave mama puttaṃ viheṭhethā"ti āha. Tato paṭṭhāya taṃ
"arahā"ti jānitvā na viheṭhesuṃ.
    [12] So arahā hutvā sañjātasomanasso attano pubbacaritāpadānaṃ
pakāsento padumuttaro nāma jinotiādimāha. Mañjunābhinikūjahanti madhurena
pemaniyena sarena abhinikūjiṃ saddaṃ nicchāresiṃ ahanti attho. Sesamettha
suviññeyyamevāti.
                 Lakuṇṭakabhaddiyattherāpadānavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 nīcatarappamāṇo (thera.A. 2/140).



The Pali Atthakatha in Roman Character Volume 50 Page 301. http://84000.org/tipitaka/read/attha_page.php?book=50&page=301&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=6447&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=6447&pagebreak=1#p301


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]