ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 302.

               544/132. 2. Kaṅkhārevatattherāpadānavaṇṇanā
    [34] Dutiyāpadāne padumuttaro nāma jinotiādikaṃ āyasmato
kaṅkhārevatattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave
vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle brāhmaṇakule
nibbatto, taṃ sabbaṃ pāṭhānusārena suviññeyyamevāti.
                  Kaṅkhārevatattherāpadānavaṇṇanā niṭṭhitā.
                        ----------------
                  545/133. 3. Sīvalittherāpadānavaṇṇanā
     tatiyāpadāne padumuttaro nāma jinotiādikaṃ āyasmato sīvalittherassa
apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto heṭṭhā
vuttanayena vihāraṃ gantvā parisāya pariyante ṭhito dhammaṃ suṇanto satthāraṃ
ekaṃ bhikkhuṃ lābhīnaṃ aggaṭṭhāne ṭhapentaṃ disvā "mayāpi anāgate evarūpena
bhavituṃ vaṭṭatī"ti dasabalaṃ nimantetvā sattāhaṃ buddhappamukhassa bhikkhusaṃghassa
mahādānaṃ datvā "bhante iminā adhikārakammena na aññaṃ sampattiṃ patthemi,
anāgate pana ekassa buddhassa sāsane ahampi tumhehi so etadagge
ṭhapitabhikkhu viya lābhīnaṃ aggo bhaveyyan"ti patthanaṃ akāsi. Satthā tassa
anantarāyataṃ disvā "ayaṃ te patthanā anāgate gotamassa buddhassa santike
samijjhissatī"ti byākaritvā pakkāmi. So kulaputto yāvajīvaṃ kusalaṃ katvā
devamanussesu ubhayasampattiyo anubhavitvā vipassissa bhagavato kāle bandhumatīnagarato
avidūre ekasmiṃ gāmake nibbatti, tasmiṃ samaye bandhumatīnagaravāsino raññā saddhiṃ
sākacchitvā 1- dasabalassa dānaṃ adaṃsu.
@Footnote: 1 Sī. mantetvā.



The Pali Atthakatha in Roman Character Volume 50 Page 302. http://84000.org/tipitaka/read/attha_page.php?book=50&page=302&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=6469&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=6469&pagebreak=1#p302


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]