ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 329.

    [195] So arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Taṃ sabbaṃ
suviññeyyamevāti.
                    Abhayattherāpadānavaṇṇanā niṭṭhitā.
                          -------------
              550/138. 8. Lomasakaṅgiyattherāpadānavaṇṇanā 1-
     aṭṭhamāpadāne imamhi bhaddake kappetiādikaṃ 2- āyasmato lomasakaṅgiyattherassa
apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto kassapassa bhagavato kāle brāhmaṇakule nibbatto saddho
pasanno ahosi. Aparo candano nāma tassa sahāyo cāsi. Te dvepi satthu
santike dhammaṃ sutvā pasannamānasā pabbajitvā yāvajīvaṃ sīlaṃ rakkhitvā
suparisuddhasīlā tato cutā devaloke nibbattitvā ekaṃ buddhantaraṃ dibbasukhaṃ
anubhaviṃsu. Tesu ayaṃ imasmiṃ buddhuppāde sākiyakule nibbattitvā aparo
candano devaputto hutvā tāvatiṃsabhavane nibbatti. Atha so sakyakulappasādakena
kāḷudāyinā ārādhitena bhagavatā sakyarājūnaṃ mānamaddanāya kataṃ vessantaradhamma-
desanāyaṃ 3- pokkharavassaiddhipāṭihāriyaṃ disvā pasannamānaso pabbajitvā
majjhimanikāye vuttaṃ bhaddekarattasuttantadesanaṃ 4- sutvā araññavāsaṃ vasanto
bhaddekarattasuttantadesanānusāsanaṃ saritvā tadanusārena ñāṇaṃ pesetvā
kammaṭṭhānaṃ manasi karitvā arahattaṃ pāpuṇi.
    [225] Arahattaṃ patvā attano pubbakammaṃ saritvā sañjātasomanasso
pubbacaritāpadānaṃ pakāsento imamhi bhaddake kappetiādimāha. Tattha kappo
@Footnote: 1 pāḷi. lomasatiYu....             2 i. imamhi bhaddakappamhi.
@3 khu.jā. 28/1655-2440/308-385.              4 Ma.u. 14/279-88/248-261.



The Pali Atthakatha in Roman Character Volume 50 Page 329. http://84000.org/tipitaka/read/attha_page.php?book=50&page=329&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=7068&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=7068&pagebreak=1#p329


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]