ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 33.

Aniccā. Uppādavayadhamminoti uppajjitvā vinassanasabhāvā uppajjitvā
pātubhavitvā ete saṅkhārā nirujjhanti vinassantīti attho. Tesaṃ vūpasamo sukhoti
tesaṃ saṅkhārānaṃ visesena upasamo sukho, tesaṃ vūpasamakaraṃ nibbānameva
ekantasukhanti attho.
     [116] Idaṃ vatvāna sabbaññūti sabbadhammajānanako bhagavā lokānaṃ
jeṭṭho vuḍḍho narānaṃ āsabho padhāno vīro idaṃ aniccapaṭisaṃyuttaṃ dhammadesanaṃ
vatvāna kathetvā ambare ākāse haṃsarājā iva nabhaṃ 1- ākāsaṃ abbhuggamīti
sambandho.
     [117] Sakaṃ diṭṭhiṃ attano laddhiṃ khantiṃ ruciṃ ajjhāsayaṃ jahitvāna
pahāya. Bhāvayāniccasaññahanti anicce aniccanti pavattasaññaṃ ahaṃ bhāvayiṃ
vaḍḍhesiṃ manasi akāsiṃ. Tattha kālakato 2- ahanti tattha tissaṃ jātiyaṃ tato
jātito ahaṃ kālaṃ kato mato.
     [118] Dve sampattī anubhotvāti manussasampattidibbasampattisaṅkhātā
dve sampattiyo anubhavitvā. Sukkamūlena coditoti purāṇakusalamūlena, mūlabhūtena
kusalena vā codito sañcodito. Pacchime bhave sampatteti 3- pariyosāne bhave
sampatte pāpuṇite. Sapākayonupāgaminti sakaṃ pacitabhattaṃ sapākaṃ yoniṃ upāgamiṃ.
Yassa kulassa attano pacitabhattaṃ aññehi abhuñjanīyaṃ, tasmiṃ caṇḍālakule
nibbattosmīti attho. Atha vā sā vuccati sunakho, sunakhocchiṭṭhabhattabhuñjanaka-
caṇḍālakule jātoti attho. Sesaṃ uttānatthamevāti.
                   Sopākattherāpadānavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 pāḷi. nabhe.       2 cha.Ma. kālaṃ kato.       3 pāḷi. pacchimabbhavasampatto.



The Pali Atthakatha in Roman Character Volume 50 Page 33. http://84000.org/tipitaka/read/attha_page.php?book=50&page=33&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=706&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=706&pagebreak=1#p33


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]