ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 330.

Tāva catubbidho:- sārakappo varakappo maṇḍakappo bhaddakappoti. Tesu yasmiṃ
kappe eko buddho uppajjanti, ayaṃ sārakappo nāma. Yasmiṃ dve vā tayo
vā buddhā uppajjanti, ayaṃ varakappo nāma. Yasmiṃ cattāro buddhā
uppajjanti, ayaṃ maṇḍakappo nāma. Yasmiṃ pañca buddhā uppajjanti, ayaṃ
bhaddakappo nāma. Aññattha pana:-
             "sārakappo maṇḍakappo     sāramaṇḍakappo tathā
             varakappo bhaddakappo       kappā pañcavidhā siyuṃ.
             Eko dve tayo cattāro  pañca buddhā yathākkamaṃ
             etesu pañcakappesu       uppajjanti vināyakā"ti
evaṃ pañca kappā vuttā. Tesu ayaṃ kappo "kakusandho koṇāgamano kassapo
gotamo metteyyo"ti pañcabuddhapaṭimaṇḍitattā bhaddakappo nāma jāto.
     Tasmā imasmiṃ bhaddakappamhi kassapo nāyako uppajjīti sambandho.
Sesaṃ uttānatthamevāti.
                  Lomasakaṅgiyattherāpadānavaṇṇanā niṭṭhitā.
                          ------------
                 551/139. 9. Vanavacchattherāpadānavaṇṇanā
     navamāpadāne imamhi bhaddake kappetiādikaṃ āyasmato vanavacchattherassa
apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto kassapassa bhagavato kāle kulagehe nibbatto viññutaṃ
patvā satthu dhammadesanaṃ sutvā saddhājāto pabbajitvā parisuddhaṃ brahmacariyaṃ
caritvā tato cuto devaloke nibbatto, tato cuto araññāyatane bhikkhūnaṃ



The Pali Atthakatha in Roman Character Volume 50 Page 330. http://84000.org/tipitaka/read/attha_page.php?book=50&page=330&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=7091&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=7091&pagebreak=1#p330


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]