ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 331.

Samīpe kapotayoniyaṃ nibbatto. Tesu mettacitto dhammaṃ sutvā tato cuto
devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ brāhmaṇakule
nibbatti. Tassa mātukucchigatakāleyeva mātu dohaḷo udapādi vane vasituṃ vane
vijāyituṃ. Tato icchānurūpavasena vane vasantiyā gabbhavuṭṭhānaṃ ahosi. Gabbhato
nikkhantañca naṃ kāsāvakhaṇḍena paṭiggahesuṃ. Tadā bodhisattassa uppannakālo,
rājā taṃ kumāraṃ āharāpetvā saheva posesi. Atha bodhisatto mahābhinikkhamanaṃ
nikkhamitvā pabbajitvā chabbassāni dukkarakārikaṃ katvā buddhe jāte so
mahākassapassa santikaṃ gantvā tassovāde pasanno tassa santikā
buddhuppādabhāvaṃ sutvā satthu santikaṃ gantvā dhammaṃ sutvā pabbajitvā
nacirasseva chaḷabhiñño arahā ahosi.
    [251] So arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento imamhi bhaddake kappetiādimāha. Tattha brahmabandhu
mahāyasoti ettha brāhmaṇānaṃ bandhu ñātakoti brāhmaṇabandhūti vattabbe
gāthābandhasukhatthaṃ "brahmabandhū"ti vuttanti veditabbaṃ. Lokattayabyāpakayasattā
mahāyaso. 1- Sesaṃ sabbaṃ suviññeyyamevāti.
                   Vanavacchattherāpadānavaṇṇanā niṭṭhitā.
                        ----------------
                552/140. 10. Cūḷasugandhattherāpadānavaṇṇanā
    dasamāpadāne imamhi bhaddake kappetiādikaṃ āyasmato sugandhattherassa
apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto kassapasammāsambuddhakāle bārāṇasiyaṃ vibhavasampanne kule
@Footnote: 1 Sī. natthi.



The Pali Atthakatha in Roman Character Volume 50 Page 331. http://84000.org/tipitaka/read/attha_page.php?book=50&page=331&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=7112&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=7112&pagebreak=1#p331


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]