ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 36.

     [130] Danto dantaparivāroti sayaṃ dvārattayena danto tathā dantāhi
bhikkhubhikkhunīupāsakaupāsikāsaṅkhātāhi catūhi parisāhi parivārito. Tiṇṇo tārayataṃ
varoti sayaṃ tiṇṇo saṃsārato uttiṇṇo nikkhanto tārayataṃ tārayantānaṃ
visiṭṭhapuggalānaṃ varo uttamo bhagavā mamārādhanena pāsādaṃ abhiruhitvā pavarāsane
uttamāsane nisīdi nisajjaṃ kappesi.
     [131] Yaṃ me atthi sake geheti attano gehe yaṃ āmisaṃ paccupaṭṭhitaṃ
sampāditaṃ rāsikataṃ atthi. Tāhaṃ buddhassa pādāsinti buddhassa buddhappamukhassa
saṃghassa taṃ āmisaṃ pādāsiṃ pakārena ādarena vā adāsinti attho. Pasanno
sehi pāṇibhīti attano dvīhi hatthehi pasannacitto gahetvā pādāsinti
attho.
     [132] Pasannacitto pasāditamanasaṅkappo sumano sundaramano. Vedajāto
jātavedo uppannasomanasso katañjalī sirasi ṭhapitaañjalipuṭo buddhaseṭṭhaṃ
namassāmi seṭṭhassa buddhassa paṇāmaṃ karomīti attho. Aho buddhassuḷāratāti
paṭividdhacatusaccassa satthuno uḷāratā mahantabhāvo aho acchariyanti attho.
     [133] Aṭṭhannaṃ payirupāsatanti payirupāsantānaṃ bhuñjaṃ bhuñjantānaṃ
aṭṭhannaṃ ariyapuggalānaṃ antare khīṇāsavā arahantova bahūti attho. Tuyheveso
ānubhāvoti eso ākāsacaraṇaummujjananimujjanādiānubhāvo tuyheva tuyhaṃ eva
ānubhāvo, nāññesaṃ. Saraṇaṃ taṃ upemahanti taṃ itthambhūtaṃ tuvaṃ saraṇaṃ tāṇaṃ
leṇaṃ parāyananti upemi gacchāmi jānāmi vāti attho.
     [134] Lokajeṭṭho narāsabho piyadassī bhagavā bhikkhusaṃghamajjhe nisīditvā
imā byākaraṇagāthā abhāsatha kathesīti attho. Sesaṃ suviññeyyamevāti.
                   Sumaṅgalattherāpadānavaṇṇanā niṭṭhitā.
                  Dutiyassa sīhāsanavaggassa vaṇṇanā niṭṭhitā.
                           -----------



The Pali Atthakatha in Roman Character Volume 50 Page 36. http://84000.org/tipitaka/read/attha_page.php?book=50&page=36&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=775&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=775&pagebreak=1#p36


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]