ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 372.

                             Nigamanakathā
     sīhaḷadīpake appicchatādiguṇavantānaṃ theravaṃsappadīpānaṃ ānandattherādīnaṃ
sabbasattānaṃ taṇhāmānadiṭṭhādayo chedananiggahavivecanādyatthaṃ sattahi māsehi
ativiya ārādhanena laddhakosallena bodhisambhāraṃ gavesantena satidhitigativīriya-
parakkamantena mahāsamantaguṇasobhanena tipiṭakadharena paṇḍitena ābhataṃ imaṃ
apadānaṭṭhakathaṃ sabbo sadevaloko jānātūti.
                    Anena lobhādimalā pajānaṃ
                    cakkhādirogā vividhā ca dukkhā
                    kalahādibhayā dukkhitā jātā 1-
                    corādayonatthakarā ca loke.
                    Nassantu me pañca verā ca pāpā
                    nassantu gimhe yathā vuṭṭhivātā
                    aṭṭhaṅgikamaggavarena patvā
                    nibbānapuraṃ paṭipādayāmi.
              Sabbadiṭṭhiñca maddanto   rāgadosādipāpake
              saṃsāravaṭṭaṃ chinditvā    upemi saggamokkhake.
              Āṇākhettamhi sabbattha  avīcimhi bhavaggato
              sabbe dhammānuyāyantu   tayo lokā utupi cāti.
                        Apadānaṭṭhakathā samattā.
                           ----------


The Pali Atthakatha in Roman Character Volume 50 Page 372. http://84000.org/tipitaka/read/attha_page.php?book=50&page=372&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=8001&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=8001&pagebreak=1#p372


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]