ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 44.

     [4] Nāhaṃ kopemī ājīvanti ahaṃ jīvitaṃ cajamānopi pariccāgaṃ
kurumānopi taṇhāvasena phalamūlādiāhārapariyesanāya sammāājīvaṃ na kopemi na
nāsemīti sambandho. Ārādhemi sakaṃ cittanti sakaṃ cittaṃ attano manaṃ
appicchatāya santuṭṭhiyā ca ārādhemi pasādemi. Vivajjemi anesananti
vejjakammadūtakammādivasena anesanaṃ ayuttapariyesanaṃ vivajjemi dūraṃ karomi.
     [5] Rāgūpasaṃhitaṃ cittanti yadā yasmiṃ kāle mama rāgena sampayuttaṃ
cittaṃ uppajjati, tadā sayameva attanāyeva paccavekkhāmi ñāṇena paṭivekkhitvā
vinodemi. Ekaggo taṃ damemahanti ahaṃ ekasmiṃ kammaṭṭhānārammaṇe aggo
samāhito taṃ rāgacittaṃ damemi damanaṃ karomi.
     [6] Rajjase 1- rajjanīye cāti rajjanīye allīyitabbe rūpārammaṇādi-
vatthusmiṃ rajjase allīno asi bhavasi. Dussanīye ca dussaseti dūsitabbe
dosakaraṇavatthusmiṃ dūsako asi. Muyhase mohanīye cāti mohitabbe
mohakaraṇavatthusmiṃ moyhasi mūḷho asi bhavasi. Tasmā tuvaṃ vanā vanato
araññavāsato nikkhamassu apagacchāhīti evaṃ attānaṃ damemīti sambandho.
     [24] Timbarūsakavaṇṇābhoti suvaṇṇatimbarūsakavaṇṇābho, jambonadasuvaṇṇavaṇṇoti
attho. Sesaṃ suviññeyyamevāti.
                     Subhūtittherāpadānavaṇṇanā niṭṭhitā
                           ----------
                   24. 2. Upavāṇattherāpadānavaṇṇanā
     padumuttaro nāma jinotiādikaṃ āyasmato upavāṇattherassa apadānaṃ.
Ayampāyasmā purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
@Footnote: 1 Sī. rañjasi.



The Pali Atthakatha in Roman Character Volume 50 Page 44. http://84000.org/tipitaka/read/attha_page.php?book=50&page=44&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=958&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=958&pagebreak=1#p44


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]