ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 48.

     [134] So attano pubbakammaṃ saritvā somanassajāto udānavasena
pubbacaritāpadānaṃ pakāsento nagare candavatiyātiādimāha. Bhatako āsahaṃ tadāti
tadā mama puññakaraṇakāle ahaṃ bhatako bhatiyā kammakārako āsiṃ ahosiṃ.
Parakammāyane yuttoti bhatiyā paresaṃ kammakaraṇe āyutto yojito okāsābhāvena
saṃsārato muccanatthāya ahaṃ pabbajjaṃ na labhāmi.
     [135] Mahandhakārapihitāti mahantehi kilesandhakārehi pihitā saṃvutā
thakitā. Tividhaggīhi ḍayhareti narakaggipetaggisaṃsāraggisaṅkhātehi tīhi aggīhi
ḍayhanti. Ahaṃ pana kena upāyena kena kāraṇena visaṃyutto bhaveyyanti attho.
     [136] Deyyadhammo annapānādidātabbayuttakaṃ vatthu mayhaṃ natthi,
tassābhāvena ahaṃ varāko dukkhito bhatako bhatiyā jīvanako yannūnāhaṃ
pañcasīlaṃ rakkheyyaṃ paripūrayanti pañcasīlaṃ samādiyitvā paripūrento yannūna
rakkheyyaṃ sādhukaṃ bhaddakaṃ sundaraṃ katvā paripāleyyanti attho.
     [148] Svāhaṃ yasamanubhavinti 1- so ahaṃ devamanussesu mahantaṃ yasaṃ
anubhaviṃ tesaṃ sīlānaṃ vāhasā ānubhāvenāti attho. Kappakoṭimpi tesaṃ sīlānaṃ
phalaṃ kittento ekakoṭṭhāsameva kittaye pākaṭaṃ kareyyanti attho. Sesaṃ
suviññeyyamevāti.
                Pañcasīlasamādāniyattherāpadānavaṇṇanā niṭṭhitā.
                         ---------------
                  27. 5. Annasaṃsāvakattherāpadānavaṇṇanā
     suvaṇṇavaṇṇaṃ sambuddhantiādikaṃ āyasmato annasaṃsāvakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
@Footnote: 1 pāḷi. sohaṃ yasaṃ anubhaviṃ.



The Pali Atthakatha in Roman Character Volume 50 Page 48. http://84000.org/tipitaka/read/attha_page.php?book=50&page=48&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=1047&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=1047&pagebreak=1#p48


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]