ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 5.

     [15] Tehaṃ araññe disvānāti ahaṃ te upāsake araññe disvāna
gaṇaṃ samūhaṃ upagamma samīpaṃ gantvā añjaliṃ paggahetvāna dasaṅgulisamodhānaṃ
añjaliṃ sirasi katvā ahaṃ gaṇaṃ upāsakasamūhaṃ "tumhe imaṃ vanaṃ kimatthaṃ
āgatatthā"ti tadā tasmiṃ kāle paripucchinti sambandho.
     [16] Te sīlavanto upāsakā me mayā puṭṭhā "māḷaṃ mayaṃ kattukāmā
hutvā ekatthambho amhehi na labbhatī"ti viyākaṃsu visesena kathayiṃsūti sambandho.
     [17] Mamaṃ mayhaṃ ekatthambhaṃ detha, ahaṃ taṃ dassāmi satthuno santikaṃ
ahaṃ thambhaṃ āharissāmi, te bhavanto thambhaharaṇe appossukkā ussāharahitā
bhavantūti sambandho.
     [24] Yaṃ yaṃ yonupapajjāmīti yaṃ yaṃ yoniṃ devattaṃ atha mānusaṃ
upagacchāmīti attho. Bhummatthe vā upayogavacanaṃ, yasmiṃ yasmiṃ devaloke vā
manussaloke vāti attho. Sesaṃ uttānamevāti. 1-
                  Ekatthambhikattherāpadānavaṇṇanā niṭṭhitā.
                          -------------
                    15. 3. Nandattherāpadānavaṇṇanā
     padumuttarassa bhagavatotiādikaṃ āyasmato nandattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto
padumuttarassa bhagavato kāle haṃsavatīnagare ekasmiṃ kule nibbattitvā viññutaṃ
patto bhagavato santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ indriyesu
guttadvārānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayaṃ taṃ ṭhānantaraṃ patthento
@Footnote: 1 cha.Ma. uttānatthamevāti.



The Pali Atthakatha in Roman Character Volume 50 Page 5. http://84000.org/tipitaka/read/attha_page.php?book=50&page=5&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=88&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=88&pagebreak=1#p5


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]