ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 50.

                   28. 6. Dhūpadāyakattherāpadānavaṇṇanā
     siddhatthassa bhagavatotiādikaṃ āyasmato dhūpadāyakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto siddhatthassa bhagavato kāle kulagehe nibbatto siddhatthe bhagavati
cittaṃ pasādetvā tassa bhagavato gandhakuṭiyaṃ candanāgarukāḷānusāriādinā katehi
anekehi dhūpehi dhūpapūjaṃ akāsi. So tena puññena devesu ca manussesu ca
ubhayasampattiyo anubhavanto nibbattanibbattabhave pūjanīyo hutvā imasmiṃ
buddhuppāde ekasmiṃ kulagehe nibbatto puññasambhārānubhāvena sāsane
pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ patvā katadhūpapūjāpuññattā nāmena
dhūpadāyakattheroti sabbattha pākaṭo. So pattaarahattaphalo attano pubbakammaṃ saritvā
somanassajāto pubbacaritāpadānaṃ dassento siddhatthassa bhagavatotiādimāha.
Siddho paripuṇṇo sabbaññutaññāṇādiguṇasaṅkhāto attho payojanaṃ yassa
bhagavato soyaṃ siddhattho, tassa siddhatthassa bhagavato bhagyādiguṇavantassa
lokajeṭṭhassa sakalalokuttamassa tādino iṭṭhāniṭṭhesu tādisassa acalasabhāvassāti
attho. Sesaṃ uttānamevāti.
                   Dhūpadāyakattherāpadānavaṇṇanā niṭṭhitā.
                           -----------
                   29. 7. Pulinapūjakattherāpadānavaṇṇanā
     vipassissa bhagavatotiādikaṃ āyasmato pulinapūjakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto vipassissa bhagavato kāle ekasmiṃ kule nibbatto sāsane
pasannacitto cetiyaṅgaṇabodhiyaṅgaṇesu purāṇavālukaṃ apanetvā navaṃ



The Pali Atthakatha in Roman Character Volume 50 Page 50. http://84000.org/tipitaka/read/attha_page.php?book=50&page=50&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=1091&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=1091&pagebreak=1#p50


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]