ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 53.

Suṃsumāro, caṇḍamaccho kumbhīloti attho. Sabhojanapasutohanti 1- ahaṃ sabhojane
sakagocare pasuto byāvaṭo. Nadītitthaṃ agacchahanti bhagavato āgamanakāle ahaṃ
nadītitthaṃ agacchiṃ pattomhi.
     [170] Siddhattho tamhi samayeti tasmiṃ mama titthagamanakāle siddhattho
bhagavā aggapuggalo sabbasattesu jeṭṭho seṭṭho sayambhū sayameva bhūto jāto
buddhabhūto so bhagavā nadiṃ taritukāmo nadītīraṃ upāgami.
     [172] Pettikaṃ visayaṃ mayhanti mayhaṃ pitupitāmahādīhi paramparānītaṃ, yadidaṃ
sampattasampattamahānubhāvānaṃ taraṇanti attho.
     [173] Mama uggajjanaṃ sutvāti mayhaṃ uggajjanaṃ ārādhanaṃ sutvā mahāmuni
bhagavā abhiruhīti sambandho. Sesaṃ uttānatthamevāti.
                    Uttiyattherāpadānavaṇṇanā niṭṭhitā.
                           -----------
                  31. 9. Ekañjalikattherāpadānavaṇṇanā
     suvaṇṇavaṇṇantiādikaṃ āyasmato ekañjalikattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto vipassissa bhagavato kāle ekasmiṃ kulagehe nibbatto viññutaṃ
patto ratanattaye pasanno piṇḍāya carantaṃ vipassiṃ bhagavantaṃ disvā
pasannamānaso añjaliṃ paggahetvā aṭṭhāsi. So tena puññakammena
devamanussesu saṃsaranto sabbattha pūjanīyo hutvā ubhayasampattiyo anubhavitvā
imasmiṃ buddhuppāde vibhavasampanne kule nibbattitvā sāsane pasīditvā
pabbajitvā vipassanaṃ vaḍḍhetvā arahatte patiṭṭhāsi. Pubbe katapuññavasena
ekañjalikattheroti pākaṭo.
@Footnote: 1 pāḷi. sabhojanapasutāhaṃ.



The Pali Atthakatha in Roman Character Volume 50 Page 53. http://84000.org/tipitaka/read/attha_page.php?book=50&page=53&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=1157&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=1157&pagebreak=1#p53


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]