ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 54.

     [180] So attano pubbakammaṃ saritvā taṃ hatthatale āmalakaṃ viya
disvā udānavasena pubbacaritāpadānaṃ pakāsento suvaṇṇavaṇṇantiādimāha.
Vipassiṃ satthavāhagganti vāṇije kantārā vahati tāretīti satthavāho. Vāḷakantārā
corakantārā dubbhikkhakantārā nirudakakantārā yakkhakantārā yakkhakantārā appabhakkha-
kantārā ca tāreti uttāreti patāreti nittāreti khemantabhūmiṃ pāpetīti attho. Ko
so? vāṇijajeṭṭhako. Satthavāhasadisattā ayampi bhagavā satthavāho. Tathā hi
so tividhaṃ bodhiṃ patthayante katapuññasambhāre satte jātikantārā jarākantārā
byādhikantārā maraṇakantārā sokaparidevadukkhadomanassupāyāsakantārā ca
sabbasmā saṃsārakantārā ca tāreti uttāreti patāreti nittāreti nibbānathalaṃ
pāpetīti attho. Satthavāho ca so aggo seṭṭho padhāno cāti satthavāhaggo,
taṃ satthavāhaggaṃ vipassiṃ sambuddhanti sambandho. Naravaraṃ vināyakanti narānaṃ
antare asithilaparakkamoti naravīro, taṃ. Visesena katapuññasambhāre satte neti
nibbānapuraṃ pāpetīti vināyako, taṃ.
     [181] Adantadamanaṃ tādinti rāgadosamohādikilesasampayuttattā kāyavacī-
manodvārehi adante satte dametīti adantadamano, taṃ. Iṭṭhāniṭṭhesu
akampiyatādiguṇayuttoti tādī, taṃ. Mahāvādiṃ mahāmatinti sakasamayaparasamayavādīnaṃ
antare attanā samadhikapuggalavirahitattā mahāvādī, mahatī paṭhavisamānā
merusamānā ca mati yassa so mahāmati, taṃ mahāvādiṃ mahāmatiṃ sambuddhanti
iminā tulyādhikaraṇaṃ. Sesaṃ suviññeyyamevāti.
                  Ekañjalikattherāpadānavaṇṇanā niṭṭhitā.
                           -----------



The Pali Atthakatha in Roman Character Volume 50 Page 54. http://84000.org/tipitaka/read/attha_page.php?book=50&page=54&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=1180&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=1180&pagebreak=1#p54


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]